Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 95

1 tataḥ pravṛttaṃ sukrūraṃ rāmarāvaṇayos tadā
sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham
2 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam
pragṛhītapraharaṇaṃ niśceṣṭaṃ samatiṣṭhata
3 saṃprayuddhau tato dṛṣṭvā balavan nararākṣasau
vyākṣiptahṛdayāḥ sarve paraṃ vismayam āgatāḥ
4 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ
tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam
5 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam
paśyatāṃ vismitākṣāṇāṃ sainyaṃ citram ivābabhau
6 tau tu tatra nimittāni dṛṣṭvā rāghavarāvaṇau
kṛtabuddhī sthirāmarṣau yuyudhāte abhītavat
7 jetavyam iti kākutstho martavyam iti rāvaṇaḥ
dhṛtau svavīryasarvasvaṃ yuddhe 'darśayatāṃ tadā
8 tataḥ krodhād daśagrīvaḥ śarān saṃdhāya vīryavān
mumoca dhvajam uddiśya rāghavasya rathe sthitam
9 te śarās tam anāsādya puraṃdararathadhvajam
raktaśaktiṃ parāmṛśya nipetur dharaṇītale
10 tato rāmo 'bhisaṃkruddhaś cāpam āyamya vīryavān
kṛtapratikṛtaṃ kartuṃ manasā saṃpracakrame
11 rāvaṇadhvajam uddiśya mumoca niśitaṃ śaram
mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā
12 jagāma sa mahīṃ bhittvā daśagrīvadhvajaṃ śaraḥ
sa nikṛtto 'patad bhūmau rāvaṇasya rathadhvajaḥ
13 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ
krodhajenāgninā saṃkhye pradīpta iva cābhavat
14 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman
rāmasya turagān divyāñ śarair vivyādha rāvaṇaḥ
15 te viddhā harayas tasya nāskhalan nāpi babhramuḥ
babhūvuḥ svasthahṛdayāḥ padmanālair ivāhatāḥ
16 teṣām asaṃbhramaṃ dṛṣṭvā vājināṃ rāvaṇas tadā
bhūya eva susaṃkruddhaḥ śaravarṣaṃ mumoca ha
17 gadāś ca parighāṃś caiva cakrāṇi musalāni ca
giriśṛṅgāṇi vṛkṣāṃś ca tathā śūlaparaśvadhān
18 māyā vihitam etat tu śastravarṣam apātayat
sahasraśas tato bāṇān aśrāntahṛdayodyamaḥ
19 tumulaṃ trāsajananaṃ bhīmaṃ bhīmapratisvanam
durdharṣam abhavad yuddhe naikaśastramayaṃ mahat
20 vimucya rāghavarathaṃ samantād vānare bale
sāyakair antarikṣaṃ ca cakārāśu nirantaram
mumoca ca daśagrīvo niḥsaṅgenāntarātmanā
21 vyāyacchamānaṃ taṃ dṛṣṭvā tatparaṃ rāvaṇaṃ raṇe
prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān
22 sa mumoca tato bāṇān raṇe śatasahasraśaḥ
tān dṛṣṭvā rāvaṇaś cakre svaśaraiḥ khaṃ nirantaram
23 tatas tābhyāṃ prayuktena śaravarṣeṇa bhāsvatā
śarabaddham ivābhāti dvitīyaṃ bhāsvad ambaram
24 nānimitto 'bhavad bāṇo nātibhettā na niṣphalaḥ
tathā visṛjator bāṇān rāmarāvaṇayor mṛdhe
25 prāyudhyetām avicchinnam asyantau savyadakṣiṇam
cakratus tau śaraughais tu nirucchvāsam ivāmbaram
26 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ
jaghnatus tau tadānyonyaṃ kṛtānukṛtakāriṇau


Next: Chapter 96