Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 96

1 tau tathā yudhyamānau tu samare rāmarāvaṇau
dadṛśuḥ sarvabhūtāni vismitenāntarātmanā
2 ardayantau tu samare tayos tau syandanottamau
parasparavadhe yuktau ghorarūpau babhūvatuḥ
3 maṇḍalāni ca vīthīś ca gatapratyāgatāni ca
darśayantau bahuvidhāṃ sūtau sārathyajāṃ gatim
4 ardayan rāvaṇaṃ rāmo rāghavaṃ cāpi rāvaṇaḥ
gativegaṃ samāpannau pravartana nivartane
5 kṣipatoḥ śarajālāni tayos tau syandanottamau
ceratuḥ saṃyugamahīṃ sāsārau jaladāv iva
6 darśayitvā tadā tau tu gatiṃ bahuvidhāṃ raṇe
parasparasyābhimukhau punar eva ca tasthatuḥ
7 dhuraṃ dhureṇa rathayor vaktraṃ vaktreṇa vājinām
patākāś ca patākābhiḥ sameyuḥ sthitayos tadā
8 rāvaṇasya tato rāmo dhanurmuktaiḥ śitaiḥ śaraiḥ
caturbhiś caturo dīptān hayān pratyapasarpayat
9 sa krodhavaśam āpanno hayānām apasarpaṇe
mumoca niśitān bāṇān rāghavāya niśācaraḥ
10 so 'tividdho balavatā daśagrīveṇa rāghavaḥ
jagāma na vikāraṃ ca na cāpi vyathito 'bhavat
11 cikṣepa ca punar bāṇān vajrapātasamasvanān
sārathiṃ vajrahastasya samuddiśya niśācaraḥ
12 mātales tu mahāvegāḥ śarīre patitāḥ śarāḥ
na sūkṣmam api saṃmohaṃ vyathāṃ vā pradadur yudhi
13 tayā dharṣaṇayā kroddho mātaler na tathātmanaḥ
cakāra śarajālena rāghavo vimukhaṃ ripum
14 viṃśatiṃ triṃśataṃ ṣaṣṭiṃ śataśo 'tha sahasraśaḥ
mumoca rāghavo vīraḥ sāyakān syandane ripoḥ
15 gadānāṃ musalānāṃ ca parighāṇāṃ ca nisvanaiḥ
śarāṇāṃ puṅkhavātaiś ca kṣubhitāḥ saptasāgarāḥ
16 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ
vyathitāḥ pannagāḥ sarve dānavāś ca sahasraśaḥ
17 cakampe medinī kṛtsnā saśailavanakānanā
bhāskaro niṣprabhaś cābhūn na vavau cāpi mārutaḥ
18 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
cintām āpedire sarve sakiṃnaramahoragāḥ
19 svasti gobrāhmaṇebhyo 'stu lokās tiṣṭhantu śāśvatāḥ
jayatāṃ rāghavaḥ saṃkhye rāvaṇaṃ rākṣaseśvaram
20 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ
saṃdhāya dhanuṣā rāmaḥ kṣuram āśīviṣopamam
rāvaṇasya śiro 'cchindac chrīmaj jvalitakuṇḍalam
21 tac chiraḥ patitaṃ bhūmau dṛṣṭaṃ lokais tribhis tadā
tasyaiva sadṛśaṃ cānyad rāvaṇasyotthitaṃ śiraḥ
22 tat kṣipraṃ kṣiprahastena rāmeṇa kṣiprakāriṇā
dvitīyaṃ rāvaṇaśiraś chinnaṃ saṃyati sāyakaiḥ
23 chinnamātraṃ ca tac chīrṣaṃ punar anyat sma dṛśyate
tad apy aśanisaṃkāśaiś chinnaṃ rāmeṇa sāyakaiḥ
24 evam eva śataṃ chinnaṃ śirasāṃ tulyavarcasām
na caiva rāvaṇasyānto dṛśyate jīvitakṣaye
25 tataḥ sarvāstravid vīraḥ kausalyānandivardhanaḥ
mārgaṇair bahubhir yuktaś cintayām āsa rāghavaḥ
26 mārīco nihato yais tu kharo yais tu sudūṣaṇaḥ
krañcāraṇye virādhas tu kabandho daṇḍakā vane
27 ta ime sāyakāḥ sarve yuddhe pratyayikā mama
kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ
28 iti cintāparaś cāsīd apramattaś ca saṃyuge
vavarṣa śaravarṣāṇi rāghavo rāvaṇorasi
29 rāvaṇo 'pi tataḥ kruddho rathastho rākṣaseśvaraḥ
gadāmusalavarṣeṇa rāmaṃ pratyardayad raṇe
30 devadānavayakṣāṇāṃ piśācoragarakṣasām
paśyatāṃ tan mahad yuddhaṃ sarvarātram avartata
31 naiva ratriṃ na divasaṃ na muhūrtaṃ na cakṣaṇam
rāmarāvaṇayor yuddhaṃ virāmam upagacchati


Next: Chapter 97