Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 97

1 atha saṃsmārayām āsa rāghavaṃ mātalis tadā
ajānann iva kiṃ vīra tvam enam anuvartase
2 visṛjāsmai vadhāya tvam astraṃ paitāmahaṃ prabho
vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate
3 tataḥ saṃsmārito rāmas tena vākyena mātaleḥ
jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam
4 yam asmai prathamaṃ prādād agastyo bhagavān ṛṣiḥ
brahmadattaṃ mahad bāṇam amoghaṃ yudhi vīryavān
5 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā
dattaṃ surapateḥ pūrvaṃ trilokajayakāṅkṣiṇaḥ
6 yasya vājeṣu pavanaḥ phale pāvakabhāskarau
śarīram ākāśamayaṃ gaurave merumandarau
7 jājvalyamānaṃ vapuṣā supuṅkhaṃ hemabhūṣitam
tejasā sarvabhūtānāṃ kṛtaṃ bhāskaravarcasaṃ
8 sadhūmam iva kālāgniṃ dīptam āśīviṣaṃ yathā
rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam
9 dvārāṇāṃ parighāṇāṃ ca girīṇām api bhedanam
nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam
10 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam
sarvavitrāsanaṃ bhīmaṃ śvasantam iva pannagam
11 kaṅkagṛdhrabalānāṃ ca gomāyugaṇarakṣasām
nityaṃ bhakṣapradaṃ yuddhe yamarūpaṃ bhayāvaham
12 nandanaṃ vānarendrāṇāṃ rakṣasām avasādanam
vājitaṃ vividhair vājaiś cārucitrair garutmataḥ
13 tam uttameṣuṃ lokānām ikṣvākubhayanāśanam
dviṣatāṃ kīrtiharaṇaṃ praharṣakaram ātmanaḥ
14 abhimantrya tato rāmas taṃ maheṣuṃ mahābalaḥ
vedaproktena vidhinā saṃdadhe kārmuke balī
15 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam
cikṣepa param āyattas taṃ śaraṃ marmaghātinam
16 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ
kṛtānta iva cāvāryo nyapatad rāvaṇorasi
17 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ
bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ
18 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ
rāvaṇasya haran prāṇān viveśa dharaṇītalam
19 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ
kṛtakarmā nibhṛtavat svatūṇīṃ punar āviśat
20 tasya hastād dhatasyāśu kārmukaṃ tat sasāyakam
nipapāta saha prāṇair bhraśyamānasya jīvitāt
21 gatāsur bhīmavegas tu nairṛtendro mahādyutiḥ
papāta syandanād bhūmau vṛtro vajrahato yathā
22 taṃ dṛṣṭvā patitaṃ bhūmau hataśeṣā niśācarāḥ
hatanāthā bhayatrastāḥ sarvataḥ saṃpradudruvuḥ
23 nardantaś cābhipetus tān vānarā drumayodhinaḥ
daśagrīvavadhaṃ dṛṣṭvā vijayaṃ rāghavasya ca
24 arditā vānarair hṛṣṭair laṅkām abhyapatan bhayāt
hatāśrayatvāt karuṇair bāṣpaprasravaṇair mukhaiḥ
25 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ
vadanto rāghavajayaṃ rāvaṇasya ca taṃ vadham
26 athāntarikṣe vyanadat saumyas tridaśadundubhiḥ
divyagandhavahas tatra mārutaḥ susukho vavau
27 nipapātāntarikṣāc ca puṣpavṛṣṭis tadā bhuvi
kirantī rāghavarathaṃ duravāpā manoharāḥ
28 rāghavas tava saṃyuktā gagane ca viśuśruve
sādhu sādhv iti vāg agryā devatānāṃ mahātmanām
29 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha
rāvaṇe nihate raudre sarvalokabhayaṃkare
30 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam
cakāra rāghavaḥ prīto hatvā rākṣasapuṃgavam
31 tataḥ prajagmuḥ praśamaṃ marudgaṇā; diśaḥ prasedur vimalaṃ nabho 'bhavat
mahī cakampe na ca mārutā vavuḥ; sthiraprabhaś cāpy abhavad divākaraḥ
32 tatas tu sugrīvavibhīṣaṇādayaḥ; suhṛdviśeṣāḥ sahalakṣmaṇās tadā
sametya hṛṣṭā vijayena rāghavaṃ; raṇe 'bhirāmaṃ vidhinābhyapūjayan
33 sa tu nihataripuḥ sthirapratijñaḥ; svajanabalābhivṛto raṇe rarāja
raghukulanṛpanandano mahaujās; tridaśagaṇair abhisaṃvṛto yathendraḥ


Next: Chapter 98