Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 98

1 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā
antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ
2 vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu
vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā
3 uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ
praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim
4 āryaputreti vādinyo hā nātheti ca sarvaśaḥ
paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām
5 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ
kareṇva iva nardantyo vinedur hatayūthapāḥ
6 dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim
rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam
7 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu
nipetus tasya gātreṣu chinnā vanalatā iva
8 bahumānāt pariṣvajya kā cid enaṃ ruroda ha
caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca
9 uddhṛtya ca bhujau kā cid bhūmau sma parivartate
hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat
10 kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī
snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam
11 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi
cukruśur bahudhā śokād bhūyas tāḥ paryadevayan
12 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ
yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ
13 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām
bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ
14 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā
na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam
15 avadhyo devatānāṃ yas tathā dānavarakṣasām
hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā
16 yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā
so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ
17 evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ
bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ
18 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām
etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ
19 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ
dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā
20 yadi niryātitā te syāt sītā rāmāya maithilī
na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat
21 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet
vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ
22 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt
rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam
23 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava
daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate
24 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe
tava caiva mahābāho daivayogād upāgataḥ
25 naivārthena na kāmena vikrameṇa na cājñayā
śakyā daivagatir loke nivartayitum udyatā
26 vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ
kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ


Next: Chapter 99