Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 99

1 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām
jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata
2 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā
patiṃ mandodarī tatra kṛpaṇā paryadevayat
3 nanu nāma mahābāho tava vaiśravaṇānuja
kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ
4 ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ
nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ
5 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ
na vyapatrapase rājan kim idaṃ rākṣasarṣabha
6 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam
aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ
7 mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ
vināśas tava rāmeṇa saṃyuge nopapadyate
8 na caitat karma rāmasya śraddadhāmi camūmukhe
sarvataḥ samupetasya tava tenābhimarśanam
9 indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā
smaradbhir iva tad vairam indriyair eva nirjitaḥ
10 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ
māyāṃ tava vināśāya vidhāyāpratitarkitām
11 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ
kharas tava hato bhrātā tadaivāsau na mānuṣaḥ
12 yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api
praviṣṭo hanumān vīryāt tadaiva vyathitā vayam
13 kriyatām avirodhaś ca rāghaveṇeti yan mayā
ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā
14 akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava
aiśvaryasya vināśāya dehasya svajanasya ca
15 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate
sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam
16 na kulena na rūpeṇa na dākṣiṇyena maithilī
mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase
17 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ
tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ
18 maithilī saha rāmeṇa viśokā vihariṣyati
alpapuṇyā tv ahaṃ ghore patitā śokasāgare
19 kailāse mandare merau tathā caitrarathe vane
devodyāneṣu sarveṣu vihṛtya sahitā tvayā
20 vimānenānurūpeṇa yā yāmy atulayā śriyā
paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā
bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava
21 satyavāk sa mahābhāgo devaro me yad abravīt
ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ
22 kāmakrodhasamutthena vyasanena prasaṅginā
tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam
23 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ
strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate
24 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ
ātmānam anuśocāmi tvadviyogena duḥkhitām
25 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ
sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ
prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase
26 mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ
yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase
27 yena sūdayase śatrūn samare sūryavarcasā
vajro vajradharasyeva so 'yaṃ te satatārcitaḥ
28 raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ
29 parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā
dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā
tvayi pañcatvam āpanne phalate śokapīḍitam
30 etasminn antare rāmo vibhīṣaṇam uvāca ha
saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya
31 taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ
vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ
rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata
32 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā
nāham arho 'smi saṃskartuṃ paradārābhimarśakam
33 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ
rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt
34 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi
śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ
35 tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ
vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam
36 tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam
avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara
37 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ
tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ
38 śatakratumukhair devaiḥ śrūyate na parājitaḥ
mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ
39 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam
kriyatām asya saṃskāro mamāpy eṣa yathā tava
40 tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam
kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi
41 rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ
saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam
42 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ
tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ
43 praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ
rāmapārśvam upāgamya tadātiṣṭhad vinītavat
44 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ
harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ


Next: Chapter 100