Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 100

1 te rāvaṇavadhaṃ dṛṣṭvā devagandharvadānavāḥ
jagmus tais tair vimānaiḥ svaiḥ kathayantaḥ śubhāḥ kathāḥ
2 rāvaṇasya vadhaṃ ghoraṃ rāghavasya parākramam
suyuddhaṃ vānarāṇāṃ ca sugrīvasay ca mantritam
3 anurāgaṃ ca vīryaṃ ca saumitrer lakṣmaṇasya ca
kathayanto mahābhāgā jagmur hṛṣṭā yathāgatam
4 rāghavas tu rathaṃ divyam indradattaṃ śikhiprabham
anujñāya mahābhāgo mātaliṃ pratyapūjayat
5 rāghaveṇābhyanujñāto mātaliḥ śakrasārathiḥ
divyaṃ taṃ ratham āsthāya divam evāruroha saḥ
6 tasmiṃs tu divam ārūḍhe surasārathisattame
rāghavaḥ paramaprītaḥ sugrīvaṃ pariṣasvaje
7 pariṣvajya ca sugrīvaṃ lakṣmaṇenābhivāditaḥ
pūjyamāno hariśreṣṭhair ājagāma balālayam
8 abravīc ca tadā rāmaḥ samīpaparivartinam
saumitriṃ sattvasaṃpannaṃ lakṣmaṇaṃ dīptatejasaṃ
9 vibhīṣaṇam imaṃ saumya laṅkāyām abhiṣecaya
anuraktaṃ ca bhaktaṃ ca mama caivopakāriṇam
10 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam
laṅkāyāṃ saumya paśyeyam abhiṣiktaṃ vibhīṣaṇam
11 evam uktas tu saumitrī rāghaveṇa mahātmanā
tathety uktvā tu saṃhṛṣṭaḥ sauvarṇaṃ ghaṭam ādade
12 ghaṭena tena saumitrir abhyaṣiñcad vibhīṣaṇam
laṅkāyāṃ rakṣasāṃ madhye rājānaṃ rāmaśāsanāt
13 abhyaṣiñcat sa dharmātmā śuddhātmānaṃ vibhīṣaṇam
tasyāmātyā jahṛṣire bhaktā ye cāsya rākṣasāḥ
14 dṛṣṭvābhiṣiktaṃ laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ
15 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ
prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat
16 akṣatān modakāṁl lājān divyāḥ sumanasas tathā
ājahrur atha saṃhṛṣṭāḥ paurās tasmai niśācarāḥ
17 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat
maṅgalyaṃ maṅgalaṃ sarvaṃ lakṣmaṇāya ca vīryavān
18 kṛtakāryaṃ samṛddhārthaṃ dṛṣṭvā rāmo vibhīṣaṇam
pratijagrāha tat sarvaṃ tasyaiva priyakāmyayā
19 tataḥ śailopamaṃ vīraṃ prāñjaliṃ pārśvataḥ sthitam
abravīd rāghavo vākyaṃ hanūmantaṃ plavaṃgamam
20 anumānya mahārājam imaṃ saumya vibhīṣaṇam
praviśya rāvaṇagṛhaṃ vinayenopasṛtya ca
21 vaidehyā māṃ kuśalinaṃ sasugrīvaṃ salakṣmaṇam
ācakṣva jayatāṃ śreṣṭha rāvaṇaṃ ca mayā hatam
22 priyam etad udāhṛtya maithilyās tvaṃ harīśvara
pratigṛhya ca saṃdeśam upāvartitum arhasi


Next: Chapter 101