Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 101

1 iti pratisamādiṣṭo hanūmān mārutātmajaḥ
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
2 praviśya tu mahātejā rāvaṇasya niveśanam
dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm
3 nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca
rāmasya vacanaṃ sarvam ākhyātum upacakrame
4 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ
kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ
5 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha
nihato rāvaṇo devi lakṣmaṇasya nayena ca
6 pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ
abravīt paramaprītaḥ kṛtārthenāntarātmanā
7 priyam ākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye
diṣṭyā jīvasi dharmajñe jayena mama saṃyuge
8 labdho no vijayaḥ sīte svasthā bhava gatavyathā
rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā
9 mayā hy alabdhanidreṇa dhṛtena tava nirjaye
pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau
10 saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye
vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam
11 tad āśvasihi viśvastā svagṛhe parivartase
ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ
12 evam uktā samutpatya sītā śaśinibhānanā
praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana
13 abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm
kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase
14 evam uktā hanumatā sītā dharme vyavasthitā
abravīt paramapritā harṣagadgadayā girā
15 priyam etad upaśrutya bhartur vijayasaṃśritam
praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram
16 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama
matpriyākhyānakasyeha tava pratyabhinandanam
17 na ca paśyāmi tat saumya pṛthivyām api vānara
sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam
18 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca
rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum
19 evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ
pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ
20 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi
snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum
21 tavaitad vacanaṃ saumye sāravat snigdham eva ca
ratnaughād vividhāc cāpi devarājyād viśiṣyate
22 arthataś ca mayā prāptā devarājyādayo guṇāḥ
hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam
23 imās tu khalu rākṣasyo yadi tvam anumanyase
hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā
24 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām
ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ
25 rākṣasyo dāruṇakathā varam etaṃ prayaccha me
icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ
26 muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane
ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ
27 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā
bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ
28 evaṃprakārair bahubhir viprakārair yaśasvini
hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ
29 evam uktā mahumatā vaidehī janakātmajā
uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī
30 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā
vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama
31 bhāgyavaiṣamya yogena purā duścaritena ca
mayaitet prāpyate sarvaṃ svakṛtaṃ hy upabhujyate
32 prāptavyaṃ tu daśā yogān mayaitad iti niścitam
dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā
33 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan
hate tasmin na kuryur hi tarjanaṃ vānarottama
34 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ
ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama
35 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām
samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ
36 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama
kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati
37 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam
kurvatām api pāpāni naiva kāryam aśobhanam
38 evam uktas tu hanumān sītayā vākyakovidaḥ
pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm
39 yuktā rāmasya bhavatī dharmapatnī yaśasvinī
pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ
40 evam uktā hanumatā vaidehī janakātmajā
abravīd draṣṭum icchāmi bhartāraṃ vānarottama
41 tasyās tadvacanaṃ śrutvā hanumān pavanātmajaḥ
harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ
42 pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam
sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram
43 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam
ājagāma mahāvego hanūmān yatra rāghavaḥ


Next: Chapter 102