Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 102

1 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ
rāmaṃ vacanam arthajño varaṃ sarvadhanuṣmatām
2 yannimitto 'yam ārambhaḥ karmaṇāṃ ca phalodayaḥ
tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi
3 sā hi śokasamāviṣṭā bāṣpaparyākulekṣaṇā
maithilī vijayaṃ śrutvā tava harṣam upāgamat
4 pūrvakāt pratyayāc cāham ukto viśvastayā tayā
bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam
5 evam ukto hanumatā rāmo dharmabhṛtāṃ varaḥ
agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ
6 dīrgham uṣṇaṃ ca niśvasya medinīm avalokayan
uvāca meghasaṃkāśaṃ vibhīṣaṇam upasthitam
7 divyāṅgarāgāṃ vaidehīṃ divyābharaṇabhūṣitām
iha sītāṃ śiraḥsnātām upasthāpaya māciram
8 evam uktas tu rāmeṇa tvaramāṇo vibhīṣaṇaḥ
praviśyāntaḥpuraṃ sītāṃ strībhiḥ svābhir acodayat
9 divyāṅgarāgā vaidehī divyābharaṇabhūṣitā
yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati
10 evam uktā tu vaidehī pratyuvāca vibhīṣaṇam
asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa
11 tasyās tadvacanaṃ śrutvā pratyuvāca vibhīṣaṇaḥ
yathāhaṃ rāmo bhartā te tat tathā kartum arhasi
12 tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā
bhartṛbhaktivratā sādhvī tatheti pratyabhāṣata
13 tataḥ sītāṃ śiraḥsnātāṃ yuvatībhir alaṃkṛtām
mahārhābharaṇopetāṃ mahārhāmbaradhāriṇīm
14 āropya śibikāṃ dīptāṃ parārdhyāmbarasaṃvṛtām
rakṣobhir bahubhir guptām ājahāra vibhīṣaṇaḥ
15 so 'bhigamya mahātmānaṃ jñātvābhidhyānam āsthitam
praṇataś ca prahṛṣṭaś ca prāptāṃ sītāṃ nyavedayat
16 tām āgatām upaśrutya rakṣogṛhaciroṣitām
harṣo dainyaṃ ca roṣaś ca trayaṃ rāghavam āviśat
17 tataḥ pārśvagataṃ dṛṣṭvā savimarśaṃ vicārayan
vibhīṣaṇam idaṃ vākyam ahṛṣṭo rāghavo 'bravīt
18 rākṣasādhipate saumya nityaṃ madvijaye rata
vaidehī saṃnikarṣaṃ me śīghraṃ samupagacchatu
19 sa tadvacanam ājñāya rāghavasya vibhīṣaṇaḥ
tūrṇam utsāraṇe yatnaṃ kārayām āsa sarvataḥ
20 kañcukoṣṇīṣiṇas tatra vetrajharjharapāṇayaḥ
utsārayantaḥ puruṣāḥ samantāt paricakramuḥ
21 ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ
vṛndāny utsāryamāṇāni dūram utsasṛjus tataḥ
22 teṣām utsāryamāṇānāṃ sarveṣāṃ dhvanir utthitaḥ
vāyunodvartamānasya sāgarasyeva nisvanaḥ
23 utsāryamāṇāṃs tān dṛṣṭvā samantāj jātasaṃbhramān
dākṣiṇyāt tadamarṣāc ca vārayām āsa rāghavaḥ
24 saṃrabdhaś cābravīd rāmaś cakṣuṣā pradahann iva
vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ
25 kimarthaṃ mām anādṛtya kṛśyate 'yaṃ tvayā janaḥ
nivartayainam udyogaṃ jano 'yaṃ svajano mama
26 na gṛhāṇi na vastrāṇi na prākārās tiraskriyāḥ
nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ
27 vyasaneṣu na kṛcchreṣu na yuddhe na svayaṃ vare
na kratau no vivāhe ca darśanaṃ duṣyate striyaḥ
28 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā
darśane 'syā na doṣaḥ syān matsamīpe viśeṣataḥ
29 tad ānaya samīpaṃ me śīghram enāṃ vibhīṣaṇa
sītā paśyatu mām eṣā suhṛdgaṇavṛtaṃ sthitam
30 evam uktas tu rāmeṇa savimarśo vibhīṣaṇaḥ
rāmasyopānayat sītāṃ saṃnikarṣaṃ vinītavat
31 tato lakṣmaṇasugrīvau hanūmāṃś ca plavaṃgamaḥ
niśamya vākyaṃ rāmasya babhūvur vyathitā bhṛśam
32 kalatranirapekṣaiś ca iṅgitair asya dāruṇaiḥ
aprītam iva sītāyāṃ tarkayanti sma rāghavam
33 lajjayā tv avalīyantī sveṣu gātreṣu maithilī
vibhīṣaṇenānugatā bhartāraṃ sābhyavartata
34 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi
rurodāsādya bhartāram āryaputreti bhāṣiṇī
35 vismayāc ca praharṣāc ca snehāc ca paridevatā
udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā
36 atha samapanudan manaḥklamaṃ sā; suciram adṛṣṭam udīkṣya vai priyasya
vadanam uditapūrṇacandrakāntaṃ; vimalaśaśāṅkanibhānanā tadāsīt


Next: Chapter 103