Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 103

1 tāṃ tu pārśve sthitāṃ prahvāṃ rāmaḥ saṃprekṣya maithilīm
hṛdayāntargatakrodho vyāhartum upacakrame
2 eṣāsi nirjitā bhadre śatruṃ jitvā mayā raṇe
pauruṣād yad anuṣṭheyaṃ tad etad upapāditam
3 gato 'smy antam amarṣasya dharṣaṇā saṃpramārjitā
avamānaś ca śatruś ca mayā yugapad uddhṛtau
4 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ
adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ
5 yā tvaṃ virahitā nītā calacittena rakṣasā
daivasaṃpādito doṣo mānuṣeṇa mayā jitaḥ
6 saṃprāptam avamānaṃ yas tejasā na pramārjati
kas tasya puruṣārtho 'sti puruṣasyālpatejasaḥ
7 laṅghanaṃ ca samudrasya laṅkāyāś cāvamardanam
saphalaṃ tasya tac chlāghyam adya karma hanūmataḥ
8 yuddhe vikramataś caiva hitaṃ mantrayataś ca me
sugrīvasya sasainyasya saphalo 'dya pariśramaḥ
9 nirguṇaṃ bhrātaraṃ tyaktvā yo māṃ svayam upasthitaḥ
vibhīṣaṇasya bhaktasya saphalo 'dya pariśramaḥ
10 ity evaṃ bruvatas tasya sītā rāmasya tadvacaḥ
mṛgīvotphullanayanā babhūvāśrupariplutā
11 paśyatas tāṃ tu rāmasya bhūyaḥ krodho 'bhyavartata
prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ
12 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ
abravīt paruṣaṃ sītāṃ madhye vānararakṣasām
13 yat kartavyaṃ manuṣyeṇa dharṣaṇāṃ parimārjatā
tat kṛtaṃ sakalaṃ sīte śatruhastād amarṣaṇāt
14 nirjitā jīvalokasya tapasā bhāvitātmanā
agastyena durādharṣā muninā dakṣiṇeva dik
15 viditaś cāstu bhadraṃ te yo 'yaṃ raṇapariśramaḥ
sa tīrṇaḥ suhṛdāṃ vīryān na tvadarthaṃ mayā kṛtaḥ
16 rakṣatā tu mayā vṛttam apavādaṃ ca sarvaśaḥ
prakhyātasyātmavaṃśasya nyaṅgaṃ ca parimārjatā
17 prāptacāritrasaṃdehā mama pratimukhe sthitā
dīpo netrāturasyeva pratikūlāsi me dṛḍham
18 tad gaccha hy abhyanujñātā yateṣṭaṃ janakātmaje
etā daśa diśo bhadre kāryam asti na me tvayā
19 kaḥ pumān hi kule jātaḥ striyaṃ paragṛhoṣitām
tejasvi punar ādadyāt suhṛllekhena cetasā
20 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā
kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśan mahat
21 tadarthaṃ nirjitā me tvaṃ yaśaḥ pratyāhṛtaṃ mayā
nāsti me tvayy abhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ
22 iti pravyāhṛtaṃ bhadre mayaitat kṛtabuddhinā
lakṣmaṇe bharate vā tvaṃ kuru buddhiṃ yathāsukham
23 sugrīve vānarendre vā rākṣasendre vibhīṣaṇe
niveśaya manaḥ śīte yathā vā sukham ātmanaḥ
24 na hi tvāṃ rāvaṇo dṛṣṭvā divyarūpāṃ manoramām
marṣayate ciraṃ sīte svagṛhe parivartinīm
25 tataḥ priyārhaśvaraṇā tad apriyaṃ; priyād upaśrutya cirasya maithilī
mumoca bāṣpaṃ subhṛśaṃ pravepitā; gajendrahastābhihateva vallarī


Next: Chapter 104