Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 104

1 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam
rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat
2 sā tad aśrutapūrvaṃ hi jane mahati maithilī
śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat
3 praviśantīva gātrāṇi svāny eva janakātmajā
vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat
4 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam
śanair gadgadayā vācā bhartāram idam abravīt
5 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam
rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva
6 na tathāsmi mahābāho yathā tvam avagacchasi
pratyayaṃ gaccha me svena cāritreṇaiva te śape
7 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase
parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā
8 yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho
kāmakāro na me tatra daivaṃ tatrāparādhyati
9 madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate
parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā
10 sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada
yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam
11 preṣitas te yadā vīro hanūmān avalokakaḥ
laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā
12 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram
tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā
13 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam
suhṛjjanaparikleśo na cāyaṃ niṣphalas tava
14 tvayā tu naraśārdūla krodham evānuvartatā
laghuneva manuṣyeṇa strītvam eva puraskṛtam
15 apadeśena janakān notpattir vasudhātalāt
mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam
16 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ
mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam
17 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī
abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam
18 citāṃ me kuru saumitre vyasanasyāsya bheṣajam
mithyāpavādopahatā nāhaṃ jīvitum utsahe
19 aprītasya guṇair bhartus tyaktayā janasaṃsadi
yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam
20 evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā
amarṣavaśam āpanno rāghavānanam aikṣata
21 sa vijñāya manaśchandaṃ rāmasyākārasūcitam
citāṃ cakāra saumitrir mate rāmasya vīryavān
22 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam
upāsarpata vaidehī dīpyamānaṃ hutāśanam
23 praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī
baddhāñjalipuṭā cedam uvācāgnisamīpataḥ
24 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ
25 evam uktvā tu vaidehī parikramya hutāśanam
viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā
26 janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ
dadarśa maithilīṃ tatra praviśantīṃ hutāśanam
27 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ
rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ


Next: Chapter 105