Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 105

1 tato vaiśravaṇo rājā yamaś cāmitrakarśanaḥ
sahasrākṣo mahendraś ca varuṇaś ca paraṃtapaḥ
2 ṣaḍardhanayanaḥ śrīmān mahādevo vṛṣadhvajaḥ
kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ
3 ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ
āgamya nagarīṃ laṅkām abhijagmuś ca rāghavam
4 tataḥ sahastābharaṇān pragṛhya vipulān bhujān
abruvaṃs tridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam
5 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane
kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase
6 ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ
tvaṃ trayāṇāṃ hi lokānām ādikartā svayaṃprabhuḥ
7 rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ
aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī
8 ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa
upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā
9 ity ukto lokapālais taiḥ svāmī lokasya rāghavaḥ
abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ
10 ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam
yo 'haṃ yasya yataś cāhaṃ bhagavāṃs tad bravītu me
11 iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ
abravīc chṛṇu me rāma satyaṃ satyaparākrama
12 bhavān nārāyaṇo devaḥ śrīmāṃś cakrāyudho vibhuḥ
ekaśṛṅgo varāhas tvaṃ bhūtabhavyasapatnajit
13 akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava
lokānāṃ tvaṃ paro dharmo viṣvaksenaś caturbhujaḥ
14 śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ
ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaś caiva bṛhadbalaḥ
15 senānīr grāmaṇīś ca tvaṃ buddhiḥ sattaṃ kṣamā damaḥ
prabhavaś cāpyayaś ca tvam upendro madhusūdanaḥ
16 indrakarmā mahendras tvaṃ padmanābho raṇāntakṛt
śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ
17 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ
tvaṃ yajñas tvaṃ vaṣaṭkāras tvam oṃkāraḥ paraṃtapa
18 prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti
dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca
19 dikṣu sarvāsu gagane parvateṣu vaneṣu ca
sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk
20 tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām
ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ
21 trīṁl lokān dhārayan rāma devagandharvadānavān
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī
22 devā gātreṣu lomāni nirmitā brahmaṇā prabho
nimeṣas te 'bhavad rātrir unmeṣas te 'bhavad divā
23 saṃskārās te 'bhavan vedā na tad asti tvayā vinā
jagat sarvaṃ śarīraṃ te sthairyamṃ te vasudhātalam
24 agniḥ kopaḥ prasādas te somaḥ śrīvatsalakṣaṇa
tvayā lokās trayaḥ krāntāḥ purāṇe vikramais tribhiḥ
25 mahendraś ca kṛto rājā baliṃ baddhvā mahāsuram
sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ
26 vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara
27 nihato rāvaṇo rāma prahṛṣṭo divam ākrama
amoghaṃ balavīryaṃ te amoghas te parākramaḥ
28 amoghās te bhaviṣyanti bhaktimantaś ca ye narāḥ
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam
29 ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ


Next: Chapter 106