Sacred Texts
Hinduism
Index
Book 6 Index
Previous
Next
The Ramayana Book 6
Chapter 106
1
etac chrutvā śubhaṃ vākyaṃ pitāmahasamīritam
aṅkenādāya vaidehīm utpapāta vibhāvasuḥ
2
taruṇādityasaṃkāśāṃ taptakāñcanabhūṣaṇām
raktāmbaradharāṃ bālāṃ nīlakuñcitamūrdhajām
3
akliṣṭamālyābharaṇāṃ tathā rūpāṃ manasvinīm
dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ
4
abravīc ca tadā rāmaṃ sākṣī lokasya pāvakaḥ
eṣā te rāma vaidehī pāpam asyā na vidyate
5
naiva vācā na manasā nānudhyānān na cakṣuṣā
suvṛttā vṛttaśauṇḍīrā na tvām aticacāra ha
6
rāvaṇenāpanītaiṣā vīryotsiktena rakṣasā
tvayā virahitā dīnā vivaśā nirjanād vanāt
7
ruddhā cāntaḥpure guptā tvakcittā tvatparāyaṇā
rakṣitā rākṣasī saṃghair vikṛtair ghoradarśanaiḥ
8
pralobhyamānā vividhaṃ bhartsyamānā ca maithilī
nācintayata tad rakṣas tvadgatenāntarātmanā
9
viśuddhabhāvāṃ niṣpāpāṃ pratigṛhṇīṣva rāghava
na kiṃ cid abhidhātavyam aham ājñāpayāmi te
10
evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ
abravīt tridaśaśreṣṭhaṃ rāmo dharmabhṛtāṃ varaḥ
11
avaśyaṃ triṣu lokeṣu sītā pāvanam arhati
dīrghakāloṣitā ceyaṃ rāvaṇāntaḥpure śubhā
12
bāliśaḥ khalu kāmātmā rāmo daśarathātmajaḥ
iti vakṣyanti māṃ santo jānakīm aviśodhya hi
13
ananyahṛdayāṃ bhaktāṃ maccittaparirakṣaṇīm
aham apy avagacchāmi maithilīṃ janakātmajām
14
pratyayārthaṃ tu lokānāṃ trayāṇāṃ satyasaṃśrayaḥ
upekṣe cāpi vaidehīṃ praviśantīṃ hutāśanam
15
imām api viśālākṣīṃ rakṣitāṃ svena tejasā
rāvaṇo nātivarteta velām iva mahodadhiḥ
16
na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm
pradharṣayitum aprāptāṃ dīptām agniśikhām iva
17
neyam arhati caiśvaryaṃ rāvaṇāntaḥpure śubhā
ananyā hi mayā sītāṃ bhāskareṇa prabhā yathā
18
viśuddhā triṣu lokeṣu maithilī janakātmajā
na hi hātum iyaṃ śakyā kīrtir ātmavatā yathā
19
avaśyaṃ ca mayā kāryaṃ sarveṣāṃ vo vaco hitam
snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam
20
itīdam uktvā vacanaṃ mahābalaiḥ; praśasyamānaḥ svakṛtena karmaṇā
sametya rāmaḥ priyayā mahābalaḥ; sukhaṃ sukhārho 'nubabhūva rāghavaḥ
Next: Chapter 107