Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 37

1 vimṛśya ca tato rāmo vayasyam akutobhayam
pratardanaṃ kāśipatiṃ pariṣvajyedam abravīt
2 darśitā bhavatā prītir darśitaṃ sauhṛdaṃ param
udyogaś ca kṛto rājan bharatena tvayā saha
3 tad bhavān adya kāśeyīṃ purīṃ vārāṇasīṃ vraja
ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām
4 etāvad uktvā utthāya kākutsthaḥ paramāsanāt
paryaṣvajata dharmātmā nirantaram urogatam
5 visṛjya taṃ vayasyaṃ sa svāgatān pṛthivīpatīn
prahasan rāghavo vākyam uvāca madhurākṣaram
6 bhavatāṃ prītir avyagrā tejasā parirakṣitā
dharmaś ca niyato nityaṃ satyaṃ ca bhavatāṃ sadā
7 yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām
hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ
8 hetumātram ahaṃ tatra bhavatāṃ tejasāṃ hataḥ
rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ
9 bhavantaś ca samānītā bharatena mahātmanā
śrutvā janakarājasya kānane tanayāṃ hṛtām
10 udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām
kālo hy atītaḥ sumahān gamane rocatāṃ matiḥ
11 pratyūcus taṃ ca rājāno harṣeṇa mahatānvitāḥ
diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam
12 diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ
eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā
13 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam
upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi
14 praśaṃsārhā hi jānanti praśaṃsāṃ vaktum īdṛśīm
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān
15 bhavec ca te mahārāja prītir asmāsu nityadā


Next: Chapter 38