Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 36

1 tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ
śiśukaṃ taṃ samādāya uttasthau dhātur agrataḥ
2 calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ
pādayor nyapatad vāyus tisro' vasthāya vedhase
3 taṃ tu vedavidādyas tu lambābharaṇaśobhinā
vāyum utthāpya hastena śiśuṃ taṃ parimṛṣṭavān
4 spṛṣṭamātras tataḥ so 'tha salīlaṃ padmajanmanā
jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān
5 prāṇavantam imaṃ dṛṣṭvā prāṇo gandhavaho mudā
cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā
6 marudrogavinirmuktāḥ prajā vai muditābhavan
śītavātavinirmuktāḥ padminya iva sāmbujāḥ
7 tatas triyugmas trikakut tridhāmā tridaśārcitaḥ
uvāca devatā brahmā mārutapriyakāmyayā
8 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ
jānatām api tat sarvaṃ hitaṃ vakṣyāmi śrūyatām
9 anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati
dadatāsya varān sarve mārutasyāsya tuṣṭidān
10 tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ
kuśe śayamayīṃ mālāṃ samutkṣipyedam abravīt
11 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ
nāmnaiṣa kapiśārdūlo bhavitā hanumān iti
12 aham evāsya dāsyāmi paramaṃ varam uttamam
ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati
13 mārtāṇḍas tv abravīt tatra bhagavāṃs timirāpahaḥ
tejaso 'sya madīyasya dadāmi śatikāṃ kalām
14 yadā tu śāstrāṇy adhyetuṃ śaktir asya bhaviṣyati
tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati
15 varuṇaś ca varaṃ prādān nāsya mṛtyur bhaviṣyati
varṣāyutaśatenāpi matpāśād udakād api
16 yamo 'pi daṇḍāvadhyatvam arogatvaṃ ca nityaśaḥ
diśate 'sya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge
17 gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati
ity evaṃ varadaḥ prāha tadā hy ekākṣipiṅgalaḥ
18 matto madāyudhānāṃ ca na vadhyo 'yaṃ bhaviṣyati
ity evaṃ śaṃkareṇāpi datto 'sya paramo varaḥ
19 sarveṣāṃ brahmadaṇḍānām avadhyo 'yaṃ bhaviṣyati
dīrghāayuś ca mahātmā ca iti brahmābravīd vacaḥ
20 viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum
śilpinā pravaraḥ prāha varam asya mahāmatiḥ
21 vinirmitāni devānām āyudhānīha yāni tu
teṣāṃ saṃgrāmakāle tu avadhyo 'yaṃ bhaviṣyati
22 tataḥ surāṇāṃ tu varair dṛṣṭvā hy enam akaṃkṛtam
caturmukhas tuṣṭamukho vāyum āha jagadguruḥ
23 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ
ajeyo bhavitā te 'tra putro mārutamārutiḥ
24 rāvaṇotsādanārthāni rāmaprītikarāṇi ca
romaharṣakarāṇy eṣa kartā karmāṇi saṃyuge
25 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha
yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ
26 so 'pi gandhavahaḥ putraṃ pragṛhya gṛham ānayat
añjanāyāstam ākhyāya varaṃ dattaṃ viniḥsṛtaḥ
27 prāpya rāma varān eṣa varadānabalānvitaḥ
balenātmani saṃsthena so 'pūryata yathārṇavaḥ
28 balenāpūryamāṇo hi eṣa vānarapuṃgavaḥ
āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ
29 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān
bhagnavicchinnavidhvastān suśāntānāṃ karoty ayam
30 sarveṣāṃ brahmadaṇḍānām avadhyaṃ brahmaṇā kṛtam
jānanta ṛṣayas taṃ vai kṣamante tasya nityaśaḥ
31 yadā keṣariṇā tv eṣa vāyunā sāñjanena ca
pratiṣiddho 'pi maryādāṃ laṅghayaty eva vānaraḥ
32 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ
śepur enaṃ raghuśreṣṭha nātikruddhātimanyavaḥ
33 bādhase yat samāśritya balam asmān plavaṃgama
tad dīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ
34 tatas tu hṛtatejaujā maharṣivacanaujasā
eṣo śramāṇi nānyeti mṛdubhāvagataś caran
35 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā
sarvavānararājāsīt tejasā iva bhāskaraḥ
36 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ
tatas tvarkṣarajā nāma kāladharmeṇa saṃgataḥ
37 tasminn astamite vālī mantribhir mantrakovidaiḥ
pitrye pade kṛto rājā sugrīvo vālinaḥ pade
38 sugrīveṇa samaṃ tv asya advaidhaṃ chidravarjitam
ahāryaṃ sakhyam abhavad anilasya yathāgninā
39 eṣa śāpavaśād eva na vedabalam ātmanaḥ
vālisugrīvayor vairaṃ yadā rāmasamutthitam
40 na hy eṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā
vedayāno na ca hy eṣa balam ātmani mārutiḥ
41 parākramotsāha matipratāpaiḥ; sauśīlyamādhuryanayānayaiś ca
gāmbhīryacāturyasuvīryadhairyair; hanūmataḥ ko 'py adhiko 'sti loke
42 asau purā vyākaraṇaṃ grahīṣyan; sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ
udyadgirer astagiriṃ jagāma; granthaṃ mahad dhārayad aprameyaḥ
43 pravīvivikṣor iva sāgarasya; lokān didhakṣor iva pāvakasya
lokakṣayeṣv eva yathāntakasya; hanūmataḥ sthāsyati kaḥ purastāt
44 eṣo 'pi cānye ca mahākapīndrāḥ; sugrīvamaindadvividāḥ sanīlāḥ
satāratāreyanalāḥ sarambhās; tvatkāraṇād rāma surair hi sṛṣṭāḥ
45 tad etat kathitaṃ sarvaṃ yan māṃ tvaṃ paripṛcchasi
hanūmato bālabhāve karmaitat kathitaṃ mayā
46 dṛṣṭaḥ saṃbhāṣitaś cāsi rāma gacchamahe vayam
evam uktvā gatāḥ sarve ṛṣayas te yathāgatam


Next: Chapter 37