Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 35

1 apṛcchata tato rāmo dakṣiṇāśālayaṃ munim
prāñjalir vinayopeta idam āha vaco 'rthavat
2 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca
na tv etau hanumadvīryaiḥ samāv iti matir mama
3 śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam
vikramaś ca prabhāvaś ca hanūmati kṛtālayāḥ
4 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm
samāśvāsya kapīn bhūyo yojanānāṃ śataṃ plutaḥ
5 dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā
dṛṣṭvā saṃbhāṣitā cāpi sītā viśvāsitā tathā
6 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ
ete hanumatā tatra ekena vinipātitāḥ
7 bhūyo bandhād vimuktena saṃbhāṣitvā daśānanam
laṅkā bhasmīkṛtā tena pāvakeneva medinī
8 na kālasya na śakrasya na viṣṇor vittapasya ca
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ
9 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ
prāpto mayā jayaś caiva rājyaṃ mitrāṇi bāndhavāḥ
10 hanūmān yadi me na syād vānarādhipateḥ sakhā
pravṛttam api ko vettuṃ jānakyāḥ śaktimān bhavet
11 kimarthaṃ vālī caitena sugrīvapriyakāmyayā
tadā vaire samutpanne na dagdho vīrudho yathā
12 na hi veditavān manye hanūmān ātmano balam
yad dṛṣṭavāñ jīviteṣṭaṃ kliśyantaṃ vānarādhipam
13 etan me bhagavan sarvaṃ hanūmati mahāmune
vistareṇa yathātattvaṃ kathayāmarapūjita
14 rāghavasya vacaḥ śrutvā hetuyuktam ṛṣis tataḥ
hanūmataḥ samakṣaṃ tam idaṃ vacanam abravīt
15 satyam etad raghuśreṣṭha yad bravīṣi hanūmataḥ
na bale vidyate tulyo na gatau na matau paraḥ
16 amoghaśāpaiḥ śāpas tu datto 'sya ṛṣibhiḥ purā
na veditā balaṃ yena balī sann arimardanaḥ
17 bālye 'py etena yat karma kṛtaṃ rāma mahābala
tan na varṇayituṃ śakyam atibālatayāsya te
18 yadi vāsti tv abhiprāyas tac chrotuṃ tava rāghava
samādhāya matiṃ rāma niśāmaya vadāmy aham
19 sūryadattavarasvarṇaḥ sumerur nāma parvataḥ
yatra rājyaṃ praśāsty asya keṣarī nāma vai pitā
20 tasya bhāryā babhūveṣṭā hy añjaneti pariśrutā
janayām āsa tasyāṃ vai vāyur ātmajam uttamam
21 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā
phalāny āhartukāmā vai niṣkrāntā gahane carā
22 eṣa mātur viyogāc ca kṣudhayā ca bhṛśārditaḥ
ruroda śiśur atyarthaṃ śiśuḥ śarabharāḍ iva
23 tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam
dadṛśe phalalobhāc ca utpapāta raviṃ prati
24 bālārkābhimukho bālo bālārka iva mūrtimān
grahītukāmo bālārkaṃ plavate 'mbaramadhyagaḥ
25 etasmin plavanāne tu śiśubhāve hanūmati
devadānavasiddhānāṃ vismayaḥ sumahān abhūt
26 nāpy evaṃ vegavān vāyur garuḍo na manas tathā
yathāyaṃ vāyuputras tu kramate 'mbaram uttamam
27 yadi tāvac chiśor asya īdṛśau gativikramau
yauvanaṃ balam āsādya kathaṃ vego bhaviṣyati
28 tam anuplavate vāyuḥ plavantaṃ putram ātmanaḥ
sūryadāhabhayād rakṣaṃs tuṣāracayaśītalaḥ
29 bahuyojanasāhasraṃ kramaty eṣa tato 'mbaram
pitur balāc ca bālyāc ca bhāskarābhyāśam āgataḥ
30 śiśur eṣa tv adoṣajña iti matvā divākaraḥ
kāryaṃ cātra samāyattam ity evaṃ na dadāha saḥ
31 yam eva divasaṃ hy eṣa grahītuṃ bhāskaraṃ plutaḥ
tam eva divasaṃ rāhur jighṛkṣati divākaram
32 anena ca parāmṛṣṭo rāma sūryarathopati
apakrāntas tatas trasto rāhuś candrārkamardanaḥ
33 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ
abravīd bhrukuṭīṃ kṛtvā devaṃ devagaṇair vṛtam
34 bubhukṣāpanayaṃ dattvā candrārkau mama vāsava
kim idaṃ tat tvayā dattam anyasya balavṛtrahan
35 adyāhaṃ parvakāle tu jighṛkṣuḥ sūryam āgataḥ
athānyo rāhur āsādya jagrāha sahasā ravim
36 sa rāhor vacanaṃ śrutvā vāsavaḥ saṃbhramānvitaḥ
utpapātāsanaṃ hitvā udvahan kāñcanasrajam
37 tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam
śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam
38 indraḥ karīndram āruhya rāhuṃ kṛtvā puraḥsaram
prāyād yatrābhavat sūryaḥ sahānena hanūmatā
39 athātirabhasenāgād rāhur utsṛjya vāsavam
anena ca sa vai dṛṣṭa ādhāvañ śailakūṭavat
40 tataḥ sūryaṃ samutsṛjya rāhum evam avekṣya ca
utpapāta punar vyoma grahītuṃ siṃhikā sutam
41 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam
dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ
42 indram āśaṃsamānas tu trātāraṃ siṃhikāsutaḥ
indra indreti saṃtrāsān muhur muhur abhāṣata
43 rāhor vikrośamānasya prāg evālakṣitaḥ svaraḥ
śrutvendrovāca māṃ bhaiṣīr ayam enaṃ nihanmy aham
44 airāvataṃ tato dṛṣṭvā mahat tad idam ity api
phalaṃ taṃ hastirājānam abhidudrāva mārutiḥ
45 tadāsya dhāvato rūpam airāvatajighṛkṣayā
muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram
46 evam ādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ
hastāntenātimuktena kuliśenābhyatāḍayat
47 tato girau papātaiṣa indravajrābhitāḍitaḥ
patamānasya caitasya vāmo hanur abhajyata
48 tasmiṃs tu patite bāle vajratāḍanavihvale
cukrodhendrāya pavanaḥ prajānām aśivāya ca
49 viṇmūtrāśayam āvṛtya prajāsv antargataḥ prabhuḥ
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ
50 vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ
saṃdhibhir bhajyamānāni kāṣṭhabhūtāni jajñire
51 niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam
vāyuprakopāt trailokyaṃ nirayastham ivābabhau
52 tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ
prajāpatiṃ samādhāvann asukhārtāḥ sukhaiṣiṇaḥ
53 ūcuḥ prāñjalayo devā darodaranibhodarāḥ
tvayā sma bhagavan sṛṣṭāḥ prajānātha caturvidhāḥ
54 tvayā datto 'yam asmākam āyuṣaḥ pavanaḥ patiḥ
so 'smān prāṇeśvaro bhūtvā kasmād eṣo 'dya sattama
55 rurodha duḥkhaṃ janayann antaḥpura iva striyaḥ
tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho
56 vāyusaṃrodhajaṃ duḥkham idaṃ no nuda śatruhan
57 etat prajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ
kāraṇād iti tān uktvā prajāḥ punar abhāṣata
58 yasmin vaḥ kāraṇe vāyuś cukrodha ca rurodha ca
prajāḥ śṛṇudhvaṃ tat sarvaṃ śrotavyaṃ cātmanaḥ kṣamam
59 putras tasyāmareśena indreṇādya nipātitaḥ
rāhor vacanam ājñāya rājñā vaḥ kopito 'nilaḥ
60 aśarīraḥ śarīreṣu vāyuś carati pālayan
śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ
61 vāyuḥ prāṇāḥ sukhaṃ vāyur vāyuḥ sarvam idaṃ jagat
vāyunā saṃparityaktaṃ na sukhaṃ vindate jagat
62 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā
adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ
63 tad yāmas tatra yatrāste māruto rukprado hi vaḥ
mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam
64 tataḥ prajābhiḥ sahitaḥ prajāpatiḥ; sadevagandharvabhujaṃgaguhyakaḥ
jagāma tatrāsyati yatra mārutaḥ; sutaṃ surendrābhihataṃ pragṛhya saḥ
65 tato 'rkavaiśvānarakāñcanaprabhaṃ; sutaṃ tadotsaṅgagataṃ sadā gateḥ
caturmukho vīkṣya kṛpām athākarot; sadevasiddharṣibhujaṃgarākṣasaḥ


Next: Chapter 36