Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 34

1 arjunena vimuktas tu rāvaṇo rākṣasādhipaḥ
cacāra pṛthivīṃ sarvām anirviṇṇas tathā kṛtaḥ
2 rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam
rāvaṇas taṃ samāsādya yuddhe hvayati darpitaḥ
3 tataḥ kadā cit kiṣkindhāṃ nagarīṃ vālipālitām
gatvāhvayati yuddhāya vālinaṃ hemamālinam
4 tatas taṃ vānarāmātyas tāras tārāpitā prabhuḥ
uvāca rāvaṇaṃ vākyaṃ yuddhaprepsum upāgatam
5 rākṣasendra gato vālī yas te pratibalo bhavet
nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṃgamaḥ
6 caturbhyo 'pi samudrebhyaḥ saṃdhyām anvāsya rāvaṇa
imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam
7 etān asthicayān paśya ya ete śaṅkhapāṇḍurāḥ
yuddhārthinām ime rājan vānarādhipatejasā
8 yad vāmṛtarasaḥ pītas tvayā rāvaṇarākṣasa
tathā vālinam āsādya tadantaṃ tava jīvitam
9 atha vā tvarase martuṃ gaccha dakṣiṇasāgaram
vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram
10 sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ
puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam
11 tatra hemagiriprakhyaṃ taruṇārkanibhānanam
rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam
12 puṣpakād avaruhyātha rāvaṇo 'ñjanasaṃnibhaḥ
grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat
13 yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ
pāpābhiprāyavān dṛṣṭaś cakāra na ca saṃbhramam
14 śaśam ālakṣya siṃho vā pannagaṃ garuḍo yathā
na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam
15 jighṛkṣamāṇam adyainaṃ rāvaṇaṃ pāpabuddhinam
kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān
16 drakṣyanty ariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram
lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam
17 ity evaṃ matim āsthāya vālī karṇam upāśritaḥ
japan vai naigamān mantrāṃs tasthau parvatarāḍ iva
18 tāv anyonyaṃ jighṛkṣantau harirākṣasapārthivau
prayatnavantau tat karma īhatur baladarpitau
19 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam
parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ
20 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ
kham utpapāta vegena kṛtvā kakṣāvalambinam
21 sa taṃ pīḍdayamānas tu vitudantaṃ nakhair muhuḥ
jahāra rāvaṇaṃ vālī pavanas toyadaṃ yathā
22 atha te rākṣasāmātyā hriyamāṇe daśānane
mumokṣayiṣavo ghorā ravamāṇā hy abhidravan
23 anvīyamānas tair vālī bhrājate 'mbaramadhyagaḥ
anvīyamāno meghaughair ambarastha ivāṃśumān
24 te 'śaknuvantaḥ saṃprāptaṃ vālinaṃ rākṣasottamāḥ
tasya bāhūruvegena pariśrāntaḥ patanti ca
25 vālimārgād apākrāman parvatendrā hi gacchataḥ
26 apakṣigaṇasaṃpāto vānarendro mahājavaḥ
kramaśaḥ sāgarān sarvān saṃdhyākālam avandata
27 sabhājyamāno bhūtais tu khecaraiḥ khecaro hariḥ
paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ
28 tatra saṃdhyām upāsitvā snātvā japtvā ca vānaraḥ
uttaraṃ sāgaraṃ prāyād vahamāno daśānanam
29 uttare sāgare saṃdhyām upāsitvā daśānanam
vahamāno 'gamad vālī pūrvam ambumahānidhim
30 tatrāpi saṃdhyām anvāsya vāsaviḥ sa harīśvaraḥ
kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat
31 caturṣv api samudreṣu saṃdhyām anvāsya vānaraḥ
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane 'patat
32 rāvaṇaṃ tu mumocātha svakakṣāt kapisattamaḥ
kutas tvam iti covāca prahasan rāvaṇaṃ prati
33 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ
rākṣaseśo harīśaṃ tam idaṃ vacanam abravīt
34 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ
yuddhepsur ahaṃ saṃprāptaḥ sa cādyāsāditas tvayā
35 aho balam aho vīryam aho gambhīratā ca te
yenāhaṃ paśuvad gṛhya bhrāmitaś caturo 'rṇavān
36 evam aśrāntavad vīra śīghram eva ca vānara
māṃ caivodvahamānas tu ko 'nyo vīraḥ kramiṣyati
37 trayāṇām eva bhūtānāṃ gatir eṣā plavaṃgama
mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ
38 so 'haṃ dṛṣṭabalas tubhyam icchāmi haripuṃgava
tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ
39 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam
sarvam evāvibhaktaṃ nau bhaviṣyati harīśvara
40 tataḥ prajvālayitvāgniṃ tāv ubhau harirākṣasau
bhrātṛtvam upasaṃpannau pariṣvajya parasparam
41 anyonyaṃ lambitakarau tatas tau harirākṣasau
kiṣkindhāṃ viśatur hṛṣṭau siṃhau giriguhām iva
42 sa tatra māsam uṣitaḥ sugrīva iva rāvaṇaḥ
amātyair āgatair nīcas trailokyotsādanārthibhiḥ
43 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho
dharṣitaś ca kṛtaś cāpi bhrātā pāvakasaṃnidhau
44 balam apratimaṃ rāma vālino 'bhavad uttamam
so 'pi tayā vinirdagdhaḥ śalabho vahninā yathā


Next: Chapter 35