Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 33

1 rāvaṇagrahaṇaṃ tat tu vāyugrahaṇasaṃnibham
ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ
2 tataḥ putrasutasnehāt kampyamāno mahādhṛtiḥ
māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ
3 sa vāyumārgam āsthāya vāyutulyagatir dvijaḥ
purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ
4 so 'marāvatisaṃkāśāṃ hṛṣṭapuṣṭajanāvṛtām
praviveśa purīṃ brahmā indrasyevāmarāvatīm
5 pādacāram ivādityaṃ niṣpatantaṃ sudurdṛśam
tatas te pratyabhijñāya arjunāya nyavedayan
6 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ
śirasy añjalim uddhṛtya pratyudgacchad dvijottamam
7 purohito 'syā gṛhyārghyaṃ madhuparkaṃ tathāiva ca
purastāt prayayau rājña indrasyeva bṛhaspatiḥ
8 tatas tam ṛṣim āyāntam udyantam iva bhāskaram
arjuno dṛśya saṃprāptaṃ vavandendra iveśvaram
9 sa tasya madhuparkaṃ ca pādyam arghyaṃ ca dāpayan
pulastyam āha rājendro harṣagadgadayā girā
10 adyeyam amarāvatyā tulyā māhiṣmatī kṛtā
adyāhaṃ tu dvijendrendra yasmāt paśyāmi durdṛśam
11 adya me kuśalaṃ deva adya me kulam uddhṛtam
yat te devagaṇair vandyau vande 'haṃ caraṇāv imau
12 idaṃ rājyam ime putrā ime dārā ime vayam
brahman kiṃ kurma kiṃ kāryam ājñāpayatu no bhavān
13 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam
pulastyovāca rājānaṃ haihayānāṃ tadārjunam
14 rājendrāmalapadmākṣapūrṇacandranibhānana
atulaṃ te balaṃ yena daśagrīvas tvayā jitaḥ
15 bhayād yasyāvatiṣṭhetāṃ niṣpandau sāgarānilau
so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ
16 tat putraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā
madvākyād yācyamāno 'dya muñca vatsa daśānanam
17 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ
mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat
18 sa taṃ pramuktvā tridaśārim arjunaḥ; prapūjya divyābharaṇasragambaraiḥ
ahiṃsākaṃ sakhyam upetya sāgnikaṃ; praṇamya sa brahmasutaṃ gṛhaṃ yayau
19 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān
pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ
20 pitāmahasutaś cāpi pulastyo munisattamaḥ
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ
21 evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāt tu dharṣaṇāt
pulastyavacanāc cāpi punar mokṣam avāptavān
22 evaṃ balibhyo balinaḥ santi rāghavanandana
nāvajñā parataḥ kāryā ya icchec chreya ātmanaḥ
23 tataḥ sa rājā piśitāśanānāṃ; sahasrabāhor upalabhya maitrīm
punar narāṇāṃ kadanaṃ cakāra; cacāra sarvāṃ pṛthivīṃ ca darpāt


Next: Chapter 34