Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 32

1 narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ
puṣpopahāraṃ kurute tasmād deśād adūrataḥ
2 arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ
krīḍite saha nārībhir narmadātoyam āśritaḥ
3 tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ
kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ
4 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam
rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ
5 kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam
kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati
6 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau
7 sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ
puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha
8 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā
narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām
9 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham
vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu
10 tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām
nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm
11 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ
vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau
12 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau
vyomāntaracarau vīrau prasthitau paścimonmukhau
13 ardhayojanamātraṃ tu gatvā tau tu niśācarau
paśyetāṃ puruṣaṃ toye krīḍantaṃ saha yoṣitam
14 bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam
madaraktāntanayanaṃ madanākāravarcasaṃ
15 nadīṃ bāhusahasreṇa rundhantam arimardanam
giriṃ pādasahasreṇa rundhantam iva medinīm
16 bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam
samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram
17 tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau
saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ
18 bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara
narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ
19 tena bāhusahasreṇa saṃniruddhajalā nadī
sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ
20 ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau
rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ
21 arjunābhimukhe tasmin prasthite rākṣaseśvare
sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ
22 mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ
saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ
23 nātidīrgheṇa kālena sa tato rākṣaso balī
taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ
24 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam
narendraṃ paśyate rājā rākṣasānāṃ tadārjunam
25 sa roṣād raktanayano rākṣasendro baloddhataḥ
ity evam arjunāmātyān āha gambhīrayā girā
26 amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai
yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ
27 rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te
uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan
28 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa
yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchāmi no nṛpam
vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram
29 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā
yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam
30 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā
nihatyāsmāṃs tato yuddham arjunenopayāsyasi
31 tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu
sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ
32 tato halahalāśabdo narmadā tira ābabhau
arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām
33 iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ
sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ
34 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ
sanakramīnamakarasamudrasyeva nisvanaḥ
35 rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ
kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ
36 arjunāya tu tat karma rāvaṇasya samantriṇaḥ
krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ
37 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ
uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ
38 krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ
prajajvāla mahāghoro yugānta iva pāvakaḥ
39 sa tūrṇataram ādāya varahemāṅgado gadām
abhidravati rakṣāṃsi tamāṃsīva divākaraḥ
40 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām
gāruṇaṃ vegam āsthāya āpapātaiva so 'rjunaḥ
41 tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ
42 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ
prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ
43 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ
prahastakaramuktasya babhūva pradahann iva
44 ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ
nipuṇaṃ vañcayām āsa sagado gajavikramaḥ
45 tatas tam abhidudrāva prahastaṃ haihayādhipaḥ
bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām
46 tenāhato 'tivegena prahasto gadayā tadā
nipapāta sthitaḥ śailo vajrivajrahato yathā
47 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṇāḥ
samahodaradhūmrākṣā apasṛptā raṇājirāt
48 apakrānteṣv amātyeṣu prahaste ca nipātite
rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam
49 sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam
nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam
50 sāgarāv iva saṃkṣubdhau calamūlāv ivācalau
tejoyuktāv ivādityau pradahantāv ivānalau
51 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
meghāv iva vinardantau siṃhāv iva balotkaṭau
52 rudrakālāv iva kruddhau tau tathā rākasārjunau
parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam
53 vajraprahārān acalā yathā ghorān viṣehire
gadāprahārāṃs tadvat tau sahete nararākṣasau
54 yathāśaniravebhyas tu jāyate vai pratiśrutiḥ
tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ
55 arjunasya gadā sā tu pātyamānāhitorasi
kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā
56 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ
arjunorasi nirbhāti gadokleva mahāgirau
57 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ
samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ
58 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau
parasparaṃ vinighnantau nararākṣasasattamau
59 tato 'rjunena kruddhena sarvaprāṇena sā gadā
stanayor antare muktā rāvaṇasya mahāhave
60 varadānakṛtatrāṇe sā gadā rāvaṇorasi
durbaleva yathā senā dvidhābhūtāpatat kṣitau
61 sa tv arjunapramuktena gadāpātena rāvaṇaḥ
apāsarpad dhanurmātraṃ niṣasāada ca niṣṭanan
62 sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ
sahasā pratijagrāha garutmān iva pannagam
63 sa taṃ bāhusahasreṇa balād gṛhya daśānanam
babandha balavān rājā baliṃ nārāyaṇo yathā
64 badhyamāne daśagrīve siddhacāraṇadevatāḥ
sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani
65 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam
rarāsa haihayo rājā harṣād ambudavan muhuḥ
66 prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam
saha tai rākasaiḥ kruddha abhidudrāva pārthivam
67 naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau
uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ
68 muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt
musalāni ca śūlāni utsasarjus tadārjune
69 aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ
āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ
70 tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ
bhittvā vidrāvayām āsa vāyur ambudharān iva
71 rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā
rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ
72 sa kīryamāṇaḥ kusumākṣatotkarair; dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ
tadārjunaḥ saṃpraviveśa tāṃ purīṃ; baliṃ nigṛhyaiva sahasralocanaḥ


Next: Chapter 33