Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 31

1 tato rāmo mahātejā vismayāt punar eva hi
uvāca praṇato vākyam agastyam ṛṣisattamam
2 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ
3 utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ
bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ
4 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ
uvāca rāmaṃ prahasan pitāmaha iveśvaram
5 sa evaṃ bādhamānas tu pārthivān pārthivarṣabha
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate
6 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām
saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ
7 tulya āsīn nṛpas tasya pratāpād vasuretasaḥ
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā
8 tam eva divasaṃ so 'tha haihayādhipatir balī
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ
9 rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata
kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha
10 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu
mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām
11 ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ
abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ
12 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim
13 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram
14 sahasraśikharopetaṃ siṃhādhyuṣitakandaram
prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ
15 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ
sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam
16 nadībhiḥ syandamānābhir agatipratimaṃ jalam
sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam
17 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim
paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau
18 calopalajalāṃ puṇyāṃ paścimodadhigāminīm
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ
uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām
19 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ
sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām
20 phulladrumakṛtottaṃsāṃ cakravākayugastanīm
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām
21 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām
22 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām
iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ
23 sa tasyāḥ puline ramye nānākusumaśobhite
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ
narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ
24 tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ
uvāca sacivāṃs tatra mārīcaśukasāraṇān
25 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam
tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ
mām āsīnaṃ viditveha candrāyāti divākaraḥ
26 narmadā jalaśītaś ca sugandhiḥ śramanāaśanaḥ
madbhayād anilo hy eṣa vāty asau susamāhitaḥ
27 iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī
līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā
28 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi
candanasya raseneva rudhireṇa samukṣitāḥ
29 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām
mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ
30 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha
31 aham apy atra puline śaradindusamaprabhe
puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ
32 rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ
samahodaradhūmrākṣā narmadām avagāhire
33 rākṣasendragajais tais tu kṣobhyate narmadā nadī
vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ
34 tatas te rākṣasāaḥ snātvā narmadāyā varāmbhasi
uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu
35 narmadā puline ramye śubhrābhrasadṛśaprabhe
rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ
36 puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ
avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ
37 tatra snātvā ca vidhivaj japtvā japyam anuttamam
narmadā salilāt tasmād uttatāra sa rāvaṇaḥ
38 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate
39 vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ
arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ
40 tataḥ satām ārtiharaṃ haraṃ paraṃ; varapradaṃ candramayūkhabhūṣaṇam
samarcayitvā sa niśācaro jagau; prasārya hastān praṇanarta cāyatān


Next: Chapter 32