Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 30

1 jite mahendre 'tibale rāvaṇasya sutena vai
prajāpatiṃ puraskṛtya gatvā laṅkāṃ surās tadā
2 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam
abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ
3 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge
aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā
4 jitaṃ hi bhavatā saraṃ trailokyaṃ svena tejasā
kṛtā pratijñā saphalā prīto 'smi svasutena vai
5 ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ
indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati
6 balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ
yam āśritya tvayā rājan sthāpitās tridaśā vaśe
7 tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ
kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ
8 athābravīn mahātejā indrajit samitiṃjayaḥ
amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe
9 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ
nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi
10 athābravīt sa tatrastham indrajit padmasaṃbhavam
śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe
11 mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakaḥ
saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ
12 tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ
yudhyeyaṃ devaṃ saṃgrāme tadā me syād vināśanam
13 sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān
vikrameṇa mayā tv etad amaratvaṃ pravartitam
14 evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ
muktaś cen dravito śakro gatāś ca tridivaṃ surāḥ
15 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ
rāma cintāparītātmā dhyānatatparatāṃ gataḥ
16 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ
śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam
17 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho
ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ
18 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā
tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam
19 so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame
yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam
20 tato mayā rūpaguṇair ahalyā strī vinirmitā
ahalyety eva ca mayā tasyā nāma pravartitam
21 nirmitāyā tu devendra tasyāṃ nāryāṃ surarṣabha
bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat
22 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho
sthānādhikatayā patnī mamaiṣeti puraṃdara
23 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ
nyastā bahūni varṣāṇi tena niryātitā ca sā
24 tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ
jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā
25 sa tayā saha dharmātmā ramate sma mahāmuniḥ
āsan nirāśā devās tu gautame dattayā tayā
26 tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ
dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva
27 sā tvayā dharṣitā śakra kāmārtena samanyunā
dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā
28 tataḥ kruddhena tenāsi śaptaḥ paramatejasā
gato 'si yena devendra daśābhāgaviparyayam
29 yasmān me dharṣitā patnī tvayā vāsava nirbhayam
tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi
30 ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ
mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ
31 tatrādharmaḥ subalavān samutthāsyati yo mahān
tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati
32 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara
etenādharmayogena yas tvayeha pravartitaḥ
33 yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati
eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt
34 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ
durvinīte vinidhvaṃsa mamāśramasamīpataḥ
35 rūpayauvanasaṃpannā yasmāt tvam anavasthitā
tasmād rūpavatī loke na tvam ekā bhaviṣyasi
36 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham
yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ
37 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ
śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam
38 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam
yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava
39 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ
pāvitas tena yajñena yāsyasi tridivaṃ tataḥ
40 putraś ca tava devendra na vinaṣṭo mahāraṇe
nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau
41 etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavīm
punas tridivam ākrāmad anvaśāsac ca devatāḥ
42 etad indrajito rāma balaṃ yat kīrtitaṃ mayā
nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ


Next: Chapter 31