Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 29

1 tatas tamasi saṃjāte rākṣasā daivataiḥ saha
ayudhyanta balonmattāḥ sūdayantaḥ parasparam
2 tatas tu devasainyena rākṣasānāṃ mahad balam
daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam
3 tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ
anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam
4 indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ
tasmiṃs tamojālavṛte moham īyur na te trayaḥ
5 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe
krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān
6 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha
parasainyasya madhyena yāvadantaṃ nayasva mām
7 adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam
nānāśastrair mahāsārair nāśayāmi nabhastalāt
8 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam
tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari
9 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham
dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām
10 ayaṃ sa nandanoddeśo yatra vartāmahe vayam
naya mām adya tatra tvam udayo yatra parvataḥ
11 tasya tadvacanaṃ śrutvā turagān sa manojavān
ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ
12 tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā
rathasthaḥ samarasthāṃs tān devān vākyam athābravīt
13 surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate
jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām
14 eṣa hy atibalaḥ sainye rathena pavanaujasā
gamiṣyati pravṛddhormiḥ samudra iva parvaṇi
15 na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ
tad grahīṣyāmahe ratho yattā bhavata saṃyuge
16 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā
evam etasya pāpasya nigraho mama rocate
17 tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam
ayudhyata mahātejā rākṣasān nāśayan raṇe
18 uttareṇa daśagrīvaḥ praviveśānivartitaḥ
dakṣiṇena tu pārśvena praviveśa śatakratuḥ
19 tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ
devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat
20 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam
nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam
21 etasminn antare nādo mukto dānavarākṣasaiḥ
hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam
22 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ
tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam
23 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā
adṛśyaḥ sarvabhūtānāṃ tat sanyaṃ samavākirat
24 tataḥ sa devān saṃtyajya śakram evābhyayād drutam
mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ
25 sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ
mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat
26 tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim
airāvataṃ samāruhya mṛgayām āsa rāvaṇim
27 sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata
kiramāṇaḥ śaraughena mahendram amitaujasaṃ
28 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ
tadainaṃ māyayā baddhvā svasainyam abhito 'nayat
29 taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe
mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ
na hi dṛśyati vidyāvān māyayā yena nīyate
30 etasminn antare cāpi sarve suragaṇās tadā
abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ
31 rāvaṇis tu samāsādya vasvādityamarudgaṇān
na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ
32 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam
33 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat
jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ
34 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ
sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ
35 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā
vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam
36 sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ
tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ
37 atha raṇavigatajvaraḥ prabhur; vijayam avāpya niśācarādhipaḥ
bhavanam abhi tato jagāma hṛṣṭaḥ; svasutam avāpya ca vākyam abravīt
38 atibalasadṛśaiḥ parākramais tair; mama kulamānavivardhanaṃ kṛtam
yad amarasamavikrama tvayā; tridaśapatis tridaśāś ca nirjitāḥ
39 tvaritam upanayasva vāsavaṃ; nagaram ito vraja sainyasaṃvṛtaḥ
aham api tava gacchato drutaṃ; saha sacivair anuyāmi pṛṣṭhataḥ
40 atha sa balavṛtaḥ savāhanas; tridaśapatiṃ parigṛhya rāvaṇiḥ
svabhavanam upagamya rākṣaso; muditamanā visasarja rākṣasān


Next: Chapter 30