Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 28

1 sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam
vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ
2 tataḥ sa balavān kruddho rāvaṇasya suto yudhi
nivartya rākṣasān sarvān meghanādo vyatiṣṭhata
3 sa rathenāgnivarṇena kāmagena mahārathaḥ
abhidudrāva senāṃ tāṃ vanāny agnir iva jvalan
4 tataḥ praviśatas tasya vividhāyudhadhāriṇaḥ
vidudruvur diśaḥ sarvā devās tasya ca darśanāt
5 na tatrāvasthitaḥ kaś cid raṇe tasya yuyutsataḥ
sarvān āvidhya vitrastān dṛṣṭvā śakro 'bhyabhāṣata
6 na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati
eṣa gacchati me putro yuddhārtham aparājitaḥ
7 tataḥ śakrasuto devo jayanta iti viśrutaḥ
rathenādbhutakalpena saṃgrāmam abhivartata
8 tatas te tridaśāḥ sarve parivārya śacīsutam
rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitaḥ
9 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarākṣasām
kṛte mahendraputrasya rākṣasendrasutasya ca
10 tato mātaliputre tu gomukhe rākṣasātmajaḥ
sārathau pātayām āsa śarān kāñcanabhūṣaṇān
11 śacīsutas tv api tathā jayantas tasya sārathim
taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyad raṇājire
12 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ
rāvaṇiḥ śakraputraṃ taṃ śaravarṣair avākirat
13 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca
śataghnīs tomarān prāsān gadākhaḍgaparaśvadhān
sumahānty adriśṛṅgāṇi pātayām āsa rāvaṇiḥ
14 tataḥ pravyathito lokāḥ saṃjajñe ca tamo mahat
tasya rāvaṇaputrasya tadā śatrūn abhighnataḥ
15 tatas tad daivatabalaṃ samantāt taṃ śacīsutam
bahuprakāram asvasthaṃ tatra tatra sma dhāvati
16 nābhyajānaṃs tadānyonyaṃ śatrūn vā daivatāni vā
tatra tatra viparyastaṃ samantāt paridhāvitam
17 etasminn antare śūraḥ pulomā nāma vīryavān
daiteyas tena saṃgṛhya śacīputro 'pavāhitaḥ
18 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim
mātāmaho 'ryakas tasya paulomī yena sā śacī
19 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam
vyathitāś cāprahṛṣṭāś ca samantād vipradudruvuḥ
20 rāvaṇis tv atha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ
abhyadhāvata devāṃs tān mumoca ca mahāsvanam
21 dṛṣṭvā praṇāśaṃ putrasya rāvaṇeś cāpi vikramam
mātaliṃ prāha devendro rathaḥ samupanīyatām
22 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ
upasthito mātalinā vāhyamānā manojavaḥ
23 tato meghā rathe tasmiṃs taḍidvanto mahāsvanāḥ
agrato vāyucapālā gacchanto vyanadaṃs tadā
24 nānāvādyāni vādyanta sutayaś ca samāhitāḥ
nanṛtuś cāpsaraḥsaṃghāḥ prayāte vāsave raṇam
25 rudrair vasubhir ādityaiḥ sādhyaiś ca samarudgaṇaiḥ
vṛto nānāpraharaṇair niryayau tridaśādhipaḥ
26 nirgacchatas tu śakrasya paruṣaṃ pavano vavau
bhāskaro niṣprabhaś cāsīn maholkāś ca prapedire
27 etasminn antare śūro daśagrīvaḥ pratāpavān
āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā
28 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ
yeṣāṃ niśvāsavātena pradīptam iva saṃyugam
29 daityair niśācaraiḥ śūrai rathaḥ saṃparivāritaḥ
samarābhimukho divyo mahendram abhivartata
30 putraṃ taṃ vārayitvāsau svayam eva vyavasthitaḥ
so 'pi yuddhād viniṣkramya rāvaṇiḥ samupāviśat
31 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha
śastrābhivarṣaṇaṃ ghoraṃ meghānām iva saṃyuge
32 kumbhakarṇas tu duṣṭātmā nānāpraharaṇodyataḥ
nājñāyata tadā yuddhe saha kenāpy ayudhyata
33 dantair bhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ
yena kenaiva saṃrabdhas tāḍayām āsa vai surān
34 tato rudrair mahābhāgaiḥ sahādityair niśācaraiḥ
prayuddhas taiś ca saṃgrāme kṛttaḥ śastrair nirantaram
35 tatas tad rākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ
raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
36 ke cid vinihatāḥ śastrair veṣṭanti sma mahītale
vāhaneṣv avasaktāś ca sthitā evāpare raṇe
37 rathān nāgān kharān uṣṭrān pannagāṃs turagāṃs tathā
śiṃśumārān varāhāṃś ca piśācavadanāṃs tathā
38 tān samāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke cid ucchritāḥ
devais tu śastrasaṃviddhā mamrire ca niśācarāḥ
39 citrakarma ivābhāti sa teṣāṃ raṇasaṃplavaḥ
nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale
40 śoṇitodaka niṣyandākaṅkagṛdhrasamākulā
pravṛttā saṃyugamukhe śastragrāhavatī nadī
41 etasminn antare kruddho daśagrīvaḥ pratāpavān
nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam
42 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram
tridaśān samare nighnañ śakram evābhyavartata
43 tataḥ śakro mahac cāpaṃ visphārya sumahāsvanam
yasya visphāraghoṣeṇa svananti sma diśo daśa
44 tad vikṛṣya mahac cāpam indro rāvaṇamūrdhani
nipātayām āsa śarān pāvakādityavarcasaḥ
45 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ
śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat
46 prayudhyator atha tayor bāṇavarṣaiḥ samantataḥ
nājñāyata tadā kiṃ cit sarvaṃ hi tamasā vṛtam


Next: Chapter 29