Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 27

1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ
āsasāda mahātejā indralokaṃ niśācaraḥ
2 tasya rākṣasasainyasya samantād upayāsyataḥ
devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ
3 śrutā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ
abravīt tatra tān devān sarvān eva samāgatān
4 ādityān savasūn rudrān viśvān sādhyān marudgaṇān
sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ
5 evam uktās tu śakreṇa devāḥ śakrasamā yudhi
saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ
6 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati
viṣṇoḥ samīpam āgatya vākyam etad uvāca ha
7 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama
asu hi balavān rakṣo yuddhārtham abhivartate
8 varapradānād balavān na khalv anyena hetunā
tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ
9 tad yathā namucir vṛtro balir narakaśambarau
tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru
10 na hy anyo deva devānām āpatsu sumahābala
gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama
11 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ
tvayāhaṃ sthāpitaś caiva devarājye sanātane
12 tad ākhyāhi yathātattvaṃ devadeva mama svayam
asicakrasahāyas tvaṃ yudhyase saṃyuge ripum
13 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ
abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me
14 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ
hantuṃ yudhi samāsādya varadānena durjayaḥ
15 sarvathā tu mahat karma kariṣyati balotkaṭaḥ
rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ
16 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha
naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam
17 anihatya ripuṃ viṣṇur na hi pratinivartate
durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase
18 pratijānāmi devendra tvatsamīpaṃ śatakrato
rākṣasasyāham evāsya bhavitā mṛtyukāraṇam
19 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi
devatās toṣayiṣyāmi jñātvā kālam upasthitam
20 etasminn antare nādaḥ śuśruve rajanīkṣaye
tasya rāvaṇasainyasya prayuddhasya samantataḥ
21 atha yuddhaṃ samabhavad devarākṣasayos tadā
ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham
22 etasminn antare śūrā rākṣasā ghoradarśanāḥ
yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā
23 mārīcaś ca prahastaś ca mahāpārśvamahodarau
akampano nikumbhaś ca śukaḥ sāraṇa eva ca
24 saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ
jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ
25 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgava
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha
26 sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ
vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ
27 etasminn antare śūro vasūnām aṣṭamo vasuḥ
sāvitra iti vikhyātaḥ praviveśa mahāraṇam
28 tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha
kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām
29 tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān
nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ
30 surās tu rākṣasān ghorān mahāvīryān svatejasā
samare vividhaiḥ śastrair anayan yamasādanam
31 etasminn antare śūraḥ sumālī nāma rākṣasaḥ
nānāpraharaṇaiḥ kruddho raṇam evābhyavartata
32 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
vidhvaṃsayati saṃkruddho vāyur jaladharān iva
33 te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ
pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ
34 tato vidrāvyamāṇeṣu tridaśeṣu sumālinā
vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata
35 saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram
vikrameṇa mahātejā vārayām āsa saṃyuge
36 sumatayos tayor āsīd yuddhaṃ loke sudāruṇam
sumālino vasoś caiva samareṣv anivartinoḥ
37 tatas tasya mahābāṇair vasunā sumahātmanā
mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ
38 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ
gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā
39 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām
tasya mūrdhani sāvitraḥ sumāler vinipātayat
40 tasya mūrdhani solkābhā patantī ca tadā babhau
sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ
41 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā
gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ
42 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ
dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam


Next: Chapter 28