Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 26

1 sa tu tatra daśagrīvaḥ saha sainyena vīryavān
astaṃ prāpte dinakare nivāsaṃ samarocayat
2 udite vimale candre tulyaparvatavarcasi
sa dadarśa guṇāṃs tatra candrapādopaśobhitān
3 karṇikāravanair divyaiḥ kadambagahanais tathā
padminībhiś ca phullābhir mandākinyā jalair api
4 ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ
apsarogaṇasaṃghanāṃ gāyatāṃ dhanadālaye
5 puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ
śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ
6 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam
pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ
7 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ
pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca
8 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ
viniśvasya niviśvasya śaśinaṃ samavaikṣata
9 etasminn antare tatra divyapuṣpavibhūṣitā
sarvāpsarovarā rambhā pūrṇacandranibhānanā
10 kṛtair viśeṣakair ārdraiḥ ṣaḍartukusumotsavaiḥ
nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā
11 yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe
ūrū karikarākārau karau pallavakomalau
sainyamadhyena gacchantī rāvaṇenopalakṣitā
12 tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ
kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata
13 kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam
kasyābhyudayakālo 'yaṃ yas tvāṃ samupabhokṣyate
14 tavānanarasasyādya padmotpalasugandhinaḥ
sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati
15 svarṇakumbhanibhau pīnau śubhau bhīru nirantarau
kasyorasthalasaṃsparśaṃ dāsyatas te kucāv imau
16 suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu
adhyārokṣyati kas te 'dya svargaṃ jaghanarūpiṇam
17 madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau
mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam
18 viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham
trailokye yaḥ prabhuś caiva tulyo mama na vidyate
19 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ
yaḥ prabhuś cāpi bhartā ca trailokyasya bhajasva mām
20 evam uktābravīd rambhā vepamānā kṛtāñjaliḥ
prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ
21 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi
dharmataś ca snuṣā te 'haṃ tattvam etad bravīmi te
22 abravīt tāṃ daśagrīvaś caraṇādhomukhīṃ sthitām
sutasya yadi me bharyā tatas tvaṃ me snuṣā bhaveḥ
23 bāḍham ity eva sā rambhā prāha rāvaṇam uttaram
dharmatas te sutasyāhaṃ bhāryā rākṣasapuṃgava
24 putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te
khyāto yas triṣu lokeṣu nalakūvara ity asau
25 dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet
krodhād yaś ca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ
26 tasyāsmi kṛtasaṃketā lokapālasutasya vai
tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam
27 yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati
tena satyena māṃ rājan moktum arhasy ariṃdama
28 sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ
tan na vighnaṃ sutasyeha kartum arhasi muñca mām
29 sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava
mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te
30 evaṃ bruvāṇaṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ
nirbhartsya rākṣaso mohāt pratigṛhya balād balī
kāmamohābhisaṃrabdho maithunāyopacakrame
31 sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā
gajendrākrīḍamathitā nadīvākulatāṃ gatā
32 sā vepamānā lajjantī bhītā karakṛtāñjaliḥ
nalakūbaram āsādya pādayor nipapāta ha
33 tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ
abravīt kim idaṃ bhadre pādayoḥ patitāsi me
34 sā tu niśvasamānā ca vepamānātha sāñjaliḥ
tasmai sarvaṃ yathātathyam ākhyātum upacakrame
35 eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam
tena sainyasahāyena niśeha pariṇāmyate
36 āyāntī tena dṛṣṭāsmi tvatsakaśam ariṃdama
gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā
37 mayā tu sarvaṃ yat satyaṃ tad dhi tasmai niveditam
kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama
38 yācyamāno mayā deva snuṣā te 'ham iti prabho
tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā
39 evaṃ tvam aparādhaṃ me kṣantum arhasi mānada
na hi tulyaṃ balaṃ saumya striyāś ca puruṣasya ca
40 evaṃ śrutvā tu saṃkruddhas tadā vaiśvaraṇātmajaḥ
dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ saṃpraviveśa ha
41 tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ
muhūrtād roṣatāmrākṣas toyaṃ jagrāha pāṇinā
42 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi
utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam
43 akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā
tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati
44 yadā tv akāmāṃ kāmārto dharayiṣyati yoṣitam
mūrdhā tu saptadhā tasya śakalībhavitā tadā
45 tasminn udāhṛte śāpe jvalitāgnisamaprabhe
devadundubhayo neduḥ puṣpavṛṣṭiś ca khāc cyutā
46 prajāpatimukhāś cāpi sarve devāḥ praharṣitāḥ
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ
47 śrutvā tu sa daśagrīvas taṃ śāpaṃ romaharṣaṇam
nārīṣu maithunaṃ bhāvaṃ nākāmāsv abhyarocayat


Next: Chapter 27