Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 25

1 sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat
bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro 'bhavat
2 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat
mahātmā rākṣasendras tat praviveśa sahānugaḥ
3 tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam
dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā
4 tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam
dadarśa svasutaṃ tatra meghanādam ariṃdamam
5 rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ
abravīt kim idaṃ vatsa vartate tad bravīhi me
6 uśanā tv abravīt tatra gurur yajñasamṛddhaye
rāvaṇaṃ rākṣasaśreṭṣhaṃ dvijaśreṣṭho mahātapāḥ
7 aham ākhyāmi te rājañ śrūyatāṃ sarvam eva ca
yajñās te sapta putreṇa prāptāḥ subahuvistarāḥ
8 agniṣṭomo 'śvamedhaś ca yajño bahusuvarṇakaḥ
rājasūyas tathā yajño gomedho vaiṣṇavas tathā
9 māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe
varāṃs te labdhavān putraḥ sākṣāt paśu pater iha
10 kāmagaṃ syandanaṃ divyam antarikṣacaraṃ dhruvam
māyāṃ ca tāmasīṃ nāma yayā saṃpadyate tamaḥ
11 etayā kila saṃgrāme māyayā rāṣaseśvara
prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ
12 akṣayāv iṣudhī bāṇaiś cāpaṃ cāpi sudurjayam
astraṃ ca balavat saumya śatruvidhvaṃsanaṃ raṇe
13 etān sarvān varāṁl labdhvā putras te 'yaṃ daśānana
adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham
14 tato 'bravīd daśagrīvo na śobhanam idaṃ kṛtam
pūjitāḥ śatravo yasmād dravyair indrapurogamāḥ
15 ehīdānīṃ kṛtaṃ yad dhi tad akartuṃ na śakyate
āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati
16 tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ
striyo 'vatārayām āsa sarvās tā bāṣpaviklavāḥ
17 lakṣiṇyo ratnabūtāś ca devadānavarakṣasām
nānābhūṣaṇasaṃpannā jvalantyaḥ svena tejasā
18 vibhīṣaṇas tu tā nārīr dṛṣṭvā śokasamākulāḥ
tasya tāṃ ca matiṃ jñātvā dharmātmā vākyam abravīt
19 īdṛśais taiḥ samācārair yaśo'rthakulanāśanaiḥ
dharaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase
20 jñātīn vai dharṣayitvemās tvayānītā varāṅganāḥ
tvām atikramya madhunā rājan kumbhīnasī hṛtā
21 rāvaṇas tv abravīd vākyaṃ nāvagacchāmi kiṃ tv idam
ko vāyaṃ yas tvayākhyāto madhur ity eva nāmataḥ
22 vibhīṣaṇas tu saṃkruddho bhrātaraṃ vākyam abravīt
śrūyatām asya pāpasya karmaṇaḥ phalam āgatam
23 mātāmahasya yo 'smākaṃ jyeṣṭho bhrātā sumālinaḥ
mālyavān iti vikhyāto vṛddhaprājño niśācaraḥ
24 pitur jyeṣṭho jananyāś ca asmākaṃ tv āryako 'bhavat
tasya kumbhīnasī nāma duhitur duhitābhavat
25 mātṛṣvasur athāsmākaṃ sā kanyā cānalodbhavā
bhavaty asmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā
26 sā hṛtā madhunā rājan rākṣasena balīyasā
yajñapravṛtte putre te mayi cāntarjaloṣite
27 nihatya rākṣasaśreṣṭhān amātyāṃs tava saṃmatān
dharṣayitvā hṛtarājan guptā hy antaḥpure tava
28 śrutvā tv etan mahārāja kṣāntam eva hato na saḥ
yasmād avaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ
asminn evābhisaṃprāptaṃ loke viditam astu te
29 tato 'bravīd daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca
30 bhrātā me kumbhakarṇaś ca ye ca mukhyā niśācarāḥ
vāhanāny adhirohantu nānāpraharaṇāyudhāḥ
31 adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam
indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ
32 tato vijitya tridivaṃ vaśe sthāpya puraṃdaram
nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ
33 akṣauhiṇīsahasrāṇi catvāry ugrāṇi rakṣasām
nānāpraharaṇāny āśu niryayur yuddhakāṅkṣiṇām
34 indrajit tv agrataḥ sainyaṃ sainikān parigṛhya ca
rāvaṇo madhyataḥ śūraḥ kumbhakarṇaś ca pṛṣṭhataḥ
35 vibhīṣaṇas tu dharmātmā laṅkāyāṃ dharmam ācarat
te tu sarve mahābhāgā yayur madhupuraṃ prati
36 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ
rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram
37 daityāṃś ca śataśas tatra kṛtavairāḥ suraiḥ saha
rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ
38 sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ
na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān
39 sā prahvā prāñjalir bhūtvā śirasā pādayor gatā
tasya rākṣasarājasya trastā kumbhīnasī svasā
40 tāṃ samutthāpayām āsa na bhetavyam iti bruvan
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te
41 sābravīd yadi me rājan prasannas tvaṃ mahābala
bhartāraṃ na mamehādya hantum arhasi mānada
42 satyavāg bhava rājendra mām avekṣasva yācatīm
tvayā hy uktaṃ mahābāho na bhetavyam iti svayam
43 rāvaṇas tv abravīd dhṛṣṭaḥ svasāraṃ tatra saṃsthitam
kva cāsau tava bhartā vai mama śīghraṃ nivedyatām
44 saha tena gamiṣyāmi suralokaṃ jayāya vai
tava kāruṇyasauhardān nivṛtto 'smi madhor vadhāt
45 ity uktvvā sā prasuptaṃ taṃ samutthāpya niśācaram
abravīt saṃprahṛṣṭeva rākṣasī suvipaścitam
46 eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ
suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca
47 tad asya tvaṃ sahāyārthaṃ sabandhur gaccha rākṣasa
snigdhasya bhajamānasya yuktam arthāya kalpitum
48 tasyās tad vacanaṃ śrutvā tathety āha madhur vacaḥ
dadarśa rākṣasaśreṣṭhaṃ yathānyāyam upetya saḥ
49 pūjayām āsa dharmeṇa rāvaṇaṃ rākṣasādhipam
prāptapūjo daśagrīvo madhuveśmani vīryavān
tatra caikāṃ niśām uṣya gamanāyopacakrame
50 tataḥ kailāsam āsādya śailaṃ vaiśvaraṇālayam
rākṣasendro mahendrābhaḥ senām upaniveśayat


Next: Chapter 26