Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 24

1 nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān
jahre pathi narendrarṣidevagandharvakanyakāḥ
2 darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati
hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat
3 tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām
daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ
4 dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ
śokāyattās taruṇyaś ca samastā stananamritāḥ
5 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam
pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam
6 tāsāṃ niśvasamānānāṃ niśvasaiḥ saṃpradīpitam
agnihotram ivābhāti saṃniruddhāgnipuṣpakam
7 kā cid dadhyau suduḥkhārtā hanyād api hi mām ayam
smṛtvā mātṝh pitṝn bhrātṝn putrān vai śvaśurān api
duḥkhaśokasamāviṣṭo vilepuḥ sahitāḥ striyaḥ
8 kathaṃ nu khalu me putraḥ kariṣyati mayā vinā
kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare
9 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā
mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam
10 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā
tato 'smi dharṣitānena patitā śokasāgare
11 na khalv idānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ
aho dhin mānuṣāṁl lokān nāsti khalv adhamaḥ paraḥ
12 yad durbalā balavatā bāndhavā rāvaṇena me
uditenaiva sūryeṇa tārakā iva nāśitāḥ
13 aho subalavad rakṣo vadhopāyeṣu rajyate
aho durvṛttam ātmānaṃ svayam eva na budhyate
14 sarvathā sadṛśas tāvad vikramo 'sya durātmanaḥ
idaṃ tv asadṛśaṃ karma paradārābhimarśanam
15 yasmād eṣa parakhyāsu strīṣu rajyati durmatiḥ
tasmād dhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ
16 śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha
pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani
17 evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
18 tato rākṣasarājasya svasā paramaduḥkhitā
pādayoḥ patitā tasya vaktum evopacakrame
19 tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan
abravīt kim idaṃ bhadre vaktum arhasi me drutam
20 sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt
hatāsmi vidhavā rājaṃs tvayā balavatā kṛtā
21 ete viryāt tvayā rājan daityā vinihatā raṇe
kālakeyā iti khyātā mahābalaparākramāḥ
22 tatra me nihato bhartā garīyāñ jīvitād api
sa tvayā dayitas tatra bhrātrā śatrusamena vai
23 yā tvayāsmi hatā rājan svayam eveha bandhunā
duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmy ahaṃ tvayā
24 nanu nāma tvayā rakṣyo jāmātā samareṣv api
taṃ nihatya raṇe rājan svayam eva na lajjase
25 evam uktas tayā rakṣo bhaginyā krośamānayā
abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ
26 alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ
mānadānaviśeṣais tvāṃ toṣayiṣyāmi nityaśaḥ
27 yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañ śarān
nāvagacchāmi yuddheṣu svān parān vāpy ahaṃ śubhe
tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ
28 asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam
bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ
29 caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati
prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām
30 tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ
bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam
31 śīghraṃ gacchatv ayaṃ śūro daṇḍakān parirakṣitum
dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ
32 sa hi śapto vanoddeśe kruddhenośanasā purā
rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ
33 evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām
34 sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ
kharaḥ saṃprayayau śīghraṃ daṇḍakān akutobhayaḥ
35 sa tatra kārayām āsa rājyaṃ nihatakaṇṭakam
sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane


Next: Chapter 25