Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 23

1 sa tu jitvā daśagrīvo yamaṃ tridaśapuṃgavam
rāvaṇas tu jayaślāghī svasahāyān dadarśa ha
2 jayena vardhayitvā ca mārīcapramukhās tataḥ
puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha
3 tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim
daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam
4 sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām
sthāpya nāgān vaśe kṛtvā yayau maṇimatīṃ purīm
5 nivātakavacās tatra daityā labdhavarā vasan
rākṣasas tān samāsādya yuddhena samupāhvayat
6 te tu sarve suvikrāntā daiteyā balaśālinaḥ
nānāpraharaṇās tatra prayuddhā yuddhadurmadāḥ
7 teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ
na cānyatarayos tatra vijayo vā kṣayo 'pi vā
8 tataḥ pitāmahas tatra trailokyagatir avyayaḥ
ājagāma drutaṃ devo vimānavaram āsthitaḥ
9 nivātakavacānāṃ tu nivārya raṇakarma tat
vṛddhaḥ pitāmaho vākyam uvāca viditārthavat
10 na hy ayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ
na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ
11 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate
avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ
12 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃs tatra rāvaṇaḥ
nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā
13 arcitas tair yathānyāyaṃ saṃvatsarasukhoṣitaḥ
svapurān nirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ
14 sa tūpadhārya māyānāṃ śatam ekonam ātmavān
salilendrapurānveṣī sa babhrāma rasātalam
15 tato 'śmanagaraṃ nāma kālakeyābhirakṣitam
taṃ vijitya muhūrtena jaghne daityāṃś catuḥśatam
16 tataḥ pāṇḍurameghābhaṃ kailāsam iva saṃsthitam
varuṇasyālayaṃ divyam apaśyad rākṣasādhipaḥ
17 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām
yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ
18 yasmāc candraḥ prabhavati śītaraśmiḥ prajāhitaḥ
yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ
amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām
19 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ
pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām
praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ
20 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā
nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam
21 tato hatvā balādhyakṣān samare taiś ca tāḍitaḥ
abravīt kva gato yo vo rājā śīghraṃ nivedyatām
22 yuddhārthī rāvaṇaḥ prāptas tasya yuddhaṃ pradīyatām
vada vā na bhayaṃ te 'sti nirjito 'smīti sāñjaliḥ
23 etasminn antare kruddhā varuṇasya mahātmanaḥ
putrāḥ pautrāś ca niṣkrāman gauś ca puṣkara eva ca
24 te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ
yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ
25 tato yuddhaṃ samabhavad dāruṇaṃ lomaharṣaṇam
salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ
26 amātyais tu mahāvīryair daśagrīvasya rakṣasaḥ
vāruṇaṃ tad balaṃ kṛtsnaṃ kṣaṇena vinipātitam
27 samīkṣya svabalaṃ saṃkhye varuṇasyā sutās tadā
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ
28 mahītalagatās te tu rāvaṇaṃ dṛśya puṣpake
ākāśam āśu viviśuḥ syandanaiḥ śīghragāmibhiḥ
29 mahad āsīt tatas teṣāṃ tulyaṃ sthānam avāpya tat
ākāśayuddhaṃ tumulaṃ devadānavayor iva
30 tatas te rāvaṇaṃ yudhe śaraiḥ pāvakasaṃnibhaiḥ
vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān
31 tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam
tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat
32 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ
mahodareṇa gadayā hatās te prayayuḥ kṣitim
33 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃś ca tān
mumocāśu mahānādaṃ virathān prekṣya tān sthitān
34 te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhir varaiḥ
mahodareṇa nihatāḥ patitāḥ pṛthivītale
35 te tu tyaktvā rathān putrā varuṇasya mahātmanaḥ
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvān na vivyathuḥ
36 dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram
rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan
37 tataḥ kruddho daśagrīvaḥ kālāgnir iva viṣṭhitaḥ
śaravarṣaṃ mahāvegaṃ teṣāṃ marmasv apātayat
38 musalāni vicitrāṇi tato bhallaśatāni ca
paṭṭasāṃś caiva śaktīś ca śataghnīs tomarāṃs tathā
pātayām āsa durdharṣas teṣām upari viṣṭhitaḥ
39 atha viddhās tu te vīrā viniṣpetuḥ padātayaḥ
40 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān
nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ
41 tatas te vimukhāḥ sarve patitā dharaṇītale
raṇāt svapuruṣaiḥ śīghraṃ gṛhāṇy eva praveśitāḥ
42 tān abravīt tato rakṣo varuṇāya nivedyatām
rāvaṇaṃ cābravīn mantrī prabhāso nāma vāruṇaḥ
43 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvam āhvayase yudhi
44 tat kiṃ tava vṛthā vīra pariśrāmya gate nṛpe
ye tu saṃnihitā vīrāḥ kumārās te parājitāḥ
45 rākṣasendras tu tac chrutvā nāma viśrāvya cātmanaḥ
harṣān nādaṃ vimuñcan vai niṣkrānto varuṇālayāt
46 āgatas tu pathā yena tenaiva vinivṛtya saḥ
laṅkām abhimukho rakṣo nabhastalagato yayau


Next: Chapter 24