Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 22

1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ
śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam
2 sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ
abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām
3 tasya sūto rathaṃ divyam upasthāpya mahāsvanam
sthitaḥ sa ca mahātejā āruroha mahāratham
4 pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ
yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram
5 kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ
yamapraharaṇaṃ divyaṃ prajvalann iva tejasā
6 tato lokās trayas trastāḥ kampante ca divaukasaḥ
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham
7 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam
sacivā rākṣasendrasya sarvalokabhayāvaham
8 laghusattvatayā sarve naṣṭasaṃjhā bhayārditāḥ
nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ
9 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat
10 sa tu rāvaṇam āsādya visṛjañ śaktitomarān
yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata
11 rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha
tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ
12 tato mahāśaktiśataiḥ pātyamānair mahorasi
pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ
13 nānāpraharaṇair evaṃ yamenāmitrakarśinā
saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā
14 tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā
vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ
15 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram
16 saṃvarta iva lokānām abhavad yudhyatos tayoḥ
rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca
17 rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge
nirantaram ivākāśaṃ kurvan bāṇān mumoca ha
18 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat
yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat
19 tataḥ kruddhasya sahasā yamasyābhiniviḥsṛtaḥ
jvālāmālo viniśvāso vadanāt krodhapāvakaḥ
20 tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam
21 mṛtyus tu paramakruddho vaivasvatam athābravīt
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum
22 narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī
namucir virocanaś caiva tāv ubhau madhukaiṭabhau
23 ete cānye ca bahavo balavanto durāsadāḥ
vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare
24 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham
na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati
25 balaṃ mama na khalv etan maryādaiṣā nisargataḥ
saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ
26 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān
abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham
27 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ
kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā
28 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ
pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ
29 darśanād eva yaḥ prāṇān prāṇinām uparudhyati
kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ
30 sa jvālāparivāras tu pibann iva niśācaram
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ
31 tato vidudruvuḥ sarve sattvās tasmād raṇājirāt
surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
32 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam
yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt
33 vaivasvata mahābāho na khalv atulavikramaḥ
prahartavyaṃ tvayaitena daṇḍenāsmin niśācare
34 varaḥ khalu mayā dattas tasya tridaśapuṃgava
tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ
35 amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ
36 tan na khalv eṣa te saumya pātyo rākṣasamūrdhani
na hy asmin patite kaś cin muhūrtam api jīvati
37 yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ
mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam
38 rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam
satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca
39 evam uktas tu dharmātmā pratyuvāca yamas tadā
eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ
40 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi
yan mayā yan na hantavyo rākṣaso varadarpitaḥ
41 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ
ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata
42 daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt
43 tato vaivasvato devaiḥ saha brahmapurogamaiḥ
jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ


Next: Chapter 23