Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 21

1 evaṃ saṃcintya viprendro jagāma laghuvikramaḥ
ākhyātuṃ tad yathāvṛttaṃ yamasya sadanaṃ prati
2 apaśyat sa yamaṃ tatra devam agnipuraskṛtam
vidhānam upatiṣṭhantaṃ prāṇino yasya yādṛśam
3 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam
abravīt sukham āsīnam arghyam āvedya dharmataḥ
4 kac cit kṣemaṃ nu devarṣe kac cid dharmo na naśyati
kim āgamanakṛtyaṃ te devagandharvasevita
5 abravīt tu tadā vākyaṃ nārado bhagavān ṛṣiḥ
śrūyatām abhidhāsyāmi vidhānaṃ ca vidhīyatām
6 eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ
upayāti vaśaṃ netuṃ vikramais tvāṃ sudurjayam
7 etena kāraṇenāhaṃ tvarito 'smy āgataḥ prabho
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati
8 etasminn antare dūrād aṃśumantam ivoditam
dadṛśe divyam āyāntaṃ vimānaṃ tasya rakṣasaḥ
9 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata
10 sa tv apaśyan mahābāhur daśagrīvas tatas tataḥ
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃś caiva duṣkṛtam
11 tatas tān vadhyamānāṃs tu karmabhir duṣkṛtaiḥ svakaiḥ
rāvaṇo mocayām āsa vikrameṇa balād balī
12 preteṣu mucyamāneṣu rākṣasena balīyasā
pretagopāḥ susaṃrabdhā rākṣasendram abhidravan
13 te prāsaiḥ parighaiḥ śūlair mudgaraiḥ śaktitomaraiḥ
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ
14 tasyāsanāni prāsādān vedikāstaraṇāni ca
puṣpakasya babhañjus te śīghraṃ madhukarā iva
15 devaniṣṭhānabhūtaṃ tad vimānaṃ puṣpakaṃ mṛdhe
bhajyamānaṃ tathaivāsīd akṣayaṃ brahmatejasā
16 tatas te rāvaṇāmātyā yathākāmaṃ yathābalam
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ
17 te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ
amātyā rākṣasendrasya cakrur āyodhanaṃ mahat
18 anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇair yudhi
yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ
19 amātyāṃs tāṃs tu saṃtyajya rākṣasasya mahaujasaḥ
tam eva samadhāvanta śūlavarṣair daśānanam
20 tataḥ śoṇitadigdhāṅgaḥ prahārair jarjarīkṛtaḥ
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau
21 sa śūlāni gadāḥ prāsāñ śaktitomarasāyakān
musalāni śilāvṛkṣān mumocāstrabalād balī
22 tāṃs tu sarvān samākṣipya tad astram apahatya ca
jaghnus te rākṣasaṃ ghoram ekaṃ śatasahasrakaḥ
23 parivārya ca taṃ sarve śailaṃ meghotkarā iva
bhindipālaiś ca śūlaiś ca nirucchvāsam akārayan
24 vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ
sa puṣpakaṃ parityajya pṛthivyām avatiṣṭhata
25 tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ
labdhasaṃjño muhūrtena kruddhas tasthau yathāntakaḥ
26 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke
tiṣṭha tiṣṭheti tān uktvā tac cāpaṃ vyapakarṣata
27 jvālāmālī sa tu śaraḥ kravyādānugato raṇe
mukto gulmān drumāṃś caiva bhasmakṛtvā pradhāvati
28 te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu
raṇe tasmin nipatitā dāvadagdhā nagā iva
29 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ
nanāda sumahānādaṃ kampayann iva medinīm


Next: Chapter 22