Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 20

1 tato vitrāsayan martyān pṛthivyāṃ rākṣasādhipaḥ
āsasāda ghane tasmin nāradaṃ munisattamam
2 nāradas tu mahātejā devarṣir amitaprabhaḥ
abravīn meghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam
3 rākṣasādhipate saumya tiṣṭha viśravasaḥ suta
prīto 'smy abhijanopeta vikramair ūrjitais tava
4 viṣṇunā daityaghātaiś ca tārkṣyasyoragadharṣaṇaiḥ
tvayā samaramardaiś ca bhṛśaṃ hi paritoṣitaḥ
5 kiṃ cid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi
śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṃgava
6 kim ayaṃ vadhyate lokas tvayāvadhyena daivataiḥ
hata eva hy ayaṃ loko yadā mṛtyuvaśaṃ gataḥ
7 paśya tāvan mahābāho rākṣaseśvaramānuṣam
lokam enaṃ vicitrārthaṃ yasya na jñāyate gatiḥ
8 kva cid vāditranṛttāni sevyante muditair janaiḥ
rudyate cāparai rātrair dhārāśrunayanānanaiḥ
9 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ
mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate
10 tat kim evaṃ parikliśya lokaṃ mohanirākṛtam
jita eva tvayā saumya martyaloko na saṃśayaḥ
11 evaṃ kutas tu laṅkeśo dīpyamāna ivaujasā
abravīn nāradaṃ tatra saṃprahasyābhivādya ca
12 maharṣe devagandharvavihāra samarapriya
ahaṃ khalūdyato gantuṃ vijayārthī rasātalam
13 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe
samudram amṛtārthaṃ vai mathiṣyāmi rasātalam
14 athābravīd daśagrīvaṃ nārado bhagavān ṛṣiḥ
kva khalv idānīṃ mārgeṇa tvayānena gamiṣyate
15 ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati
mārgo gacchati durdharṣo yamasyāmitrakarśana
16 sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ
uvāca kṛtam ity eva vacanaṃ cedam abravīt
17 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ
gacchāmi dakṣiṇām āśāṃ yatra sūryātmajo nṛpaḥ
18 mayā hi bhagavan krodhāt pratijñātaṃ raṇārthinā
avajeṣyāmi caturo lokapālān iti prabho
19 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati
prāṇisaṃkleśakartāraṃ yojayiṣyāmi mṛtyunā
20 evam uktvā daśagrīvo muniṃ tam abhivādya ca
prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ
21 nāradas tu mahātejā muhūrtaṃ dhyānam āsthitaḥ
cintayām āsa viprendro vidhūma iva pāvakaḥ
22 yena lokās trayaḥ sendrāḥ kliśyante sacarācarāḥ
kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham
23 yasya nityaṃ trayo lokā vidravanti bhayārditāḥ
taṃ kathaṃ rākṣasendro 'sau svayam evābhigacchati
24 yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā
trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati
25 aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati
kautūhalasamutpanno yāsyāmi yamasādanam


Next: Chapter 21