Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 19

1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ
nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ
2 sa samāsādya rājendrān mahendravaruṇopamān
abravīd rākṣasendras tu yuddhaṃ me dīyatām iti
3 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ
anyathā kurvatām evaṃ mokṣo vo nopapadyate
4 tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ
nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ
5 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ
ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ
6 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ
suguptām anaraṇyena śakreṇevāmarāvatīm
7 prāha rājānam āsādya yuddhaṃ me saṃpradīyatām
nirjito 'smīti vā brūhi mamaitad iha śāsanam
8 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā
9 atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat
niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam
10 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā
mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt
11 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ
prāṇaśyata tadā rājan havyaṃ hutam ivānale
12 so 'paśyata narendras tu naśyamānaṃ mahad balam
mahārṇavaṃ samāsādya yathā pañcāpagā jalam
13 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam
āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ
14 tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani
tasya rākṣasarājasya ikṣvākukulanandanaḥ
15 tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit
vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani
16 tato rākṣasarājena kruddhena nṛpatis tadā
talena bhihato mūrdhni sa rathān nipapāta ha
17 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ
vajradagdha ivāraṇye sālo nipatito mahān
18 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim
kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā
19 trailokye nāsti yo dvandvaṃ mama dadyān narādhipa
śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama
20 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt
kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ
21 na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā
kāleneha vipanno 'haṃ hetubhūtas tu me bhavān
22 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye
ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa
23 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ
yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me
24 utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām
rājā paramatejasvī yas te prāṇān hariṣyati
25 tato jaladharodagras tāḍito devadundubhiḥ
tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā
26 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam
svargate ca nṛpe rāma rākṣasaḥ sa nyavartata


Next: Chapter 20