Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 18

1 praviṣṭāyāaṃ hutāśaṃ tu vedavatyāṃ sa rāvaṇaḥ
puṣpakaṃ tat samāruhya paricakrāma medinīm
2 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ
uśīrabījam āsādya dadarśa sa tu rākṣasaḥ
3 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ
yājayām āsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ
4 dṛṣṭvā devās tu tad rakṣo varadānena durjayam
tāṃ tāṃ yoniṃ samāpannās tasya dharṣaṇabhīravaḥ
5 indro mayūraḥ saṃvṛtto dharmarājas tu vāyasaḥ
kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat
6 taṃ ca rājānam āsādya rāvaṇo rākṣasādhipaḥ
prāha yuddhaṃ prayacceti nirjito 'smīti vā vada
7 tato marutto nṛpatiḥ ko bhavān ity uvāca tam
avahāsaṃ tato muktvā rākṣaso vākyam abravīt
8 akutūhalabhāvena prīto 'smi tava pārthiva
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam
9 triṣu lokeṣu kaḥ so 'sti yo na jānāti me balam
bhrātaraṃ yena nirjitya vimānam idam āhṛtam
10 tato marutto nṛpatis taṃ rākṣasam athābravīt
dhanyaḥ khalu bhavān yena jyeṣṭho bhrātā raṇe jitaḥ
11 nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt
12 kiṃ tvaṃ prāk kevalaṃ dharmaṃ caritvā labdhavān varam
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam
13 tataḥ śarāsanaṃ gṛhya sāyakāṃś ca sa pārthivaḥ
raṇāya niryayau kruddhaḥ saṃvarto mārgam āvṛṇot
14 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ
śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ
15 maheśvaram idaṃ satram asamāptaṃ kulaṃ dahet
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ
16 saṃśayaś ca raṇe nityaṃ rākṣasaś caiṣa durjayaḥ
sa nivṛtto guror vākyān maruttaḥ pṛthivīpatiḥ
visṛjya saśaraṃ cāpaṃ svastho makhamukho 'bhavat
17 tatas taṃ nirjitaṃ matvā goṣayām āsa vai śukaḥ
rāvaṇo jitavāṃś ceti harṣān nādaṃ ca muktavān
18 tān bhakṣayitvā tatrasthān maharṣīn yajñam āgatān
vitṛpto rudhirais teṣāṃ punaḥ saṃprayayau mahīm
19 rāvaṇe tu gate devāḥ sendrāś caiva divaukasaḥ
tataḥ svāṃ yonim āsādya tāni sattvāny athābruvan
20 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam
prīto 'smi tava dharmajña upakārād vihaṃgama
21 mama netrasahasraṃ yat tat te varhe bhaviṣyati
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam
22 nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa
surādhipād varaṃ prāpya gatāḥ sarve vicitratām
23 dharmarājo 'bravīd rāma prāgvaṃśe vāyasaṃ sthitam
pakṣiṃs tavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu
24 yathānye vividhai rogaiḥ pīḍyante prāṇino mayā
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ
25 mṛtyutas te bhayaṃ nāsti varān mama vihaṃgama
yāvat tvāṃ na vadhiṣyanti narās tāvad bhaviṣyasi
26 ye ca madviṣayasthās tu mānavāḥ kṣudhayārditāḥ
tvayi bhukte tu tṛptās te bhaviṣyanti sabāndhavāḥ
27 varuṇas tv abravīd dhaṃsaṃ gaṅgātoyavicāriṇam
śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara
28 varṇo manoharaḥ saumyaś candramaṇḍalasaṃnibhaḥ
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ
29 maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi
prāpsyase cātulāṃ prītim etan me prītilakṣaṇam
30 haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ
pakṣā nīlāgrasaṃvītāḥ kroḍhāḥ śaṣpāgranirmalāḥ
31 athābravīd vaiśvaraṇaḥ kṛkalāsaṃ girau sthitam
hairaṇyaṃ saṃprayacchāmi varṇaṃ prītis tavāpy aham
32 sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam
eṣa kāñcanako varṇo matprītyā te bhaviṣyati
33 evaṃ dattvā varāṃs tebhyas tasmin yajñotsave surāḥ
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ


Next: Chapter 19