Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 17

1 atha rājan mahābāhur vicaran sa mahītalam
himavadvanam āsādya paricakrāma rāvaṇaḥ
2 tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām
ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva
3 sa dṛṣṭvā rūpasaṃpannāṃ kanyāṃ tāṃ sumahāvratām
kāmamohaparītātmā papraccha prahasann iva
4 kim idaṃ vartase bhadre viruddhaṃ yauvanasya te
na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā
5 kasyāsi duhitā bhadre ko vā bhartā tavānaghe
pṛcchataḥ śaṃsa me śīghraṃ ko vā hetus tapo'rjane
6 evam uktā tu sā kanyā tenānāryeṇa rakṣasā
abravīd vidhivat kṛtvā tasyātithyaṃ tapodhanā
7 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ
bṛhaspatisutaḥ śrīmān buddhyā tulyo bṛhaspateḥ
8 tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ
saṃbhūtā vānmayī kanyā nāmnā vedavatī smṛtā
9 tato devāḥ sagandharvā yakṣarākṣasapannagāḥ
te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me
10 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara
kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja
11 pitus tu mama jāmātā viṣṇuḥ kila surottamaḥ
abhipretas trilokeśas tasmān nānyasya me pitāḥ
12 dātum icchati dharmātmā tac chrutvā baladarpitaḥ
śambhur nāma tato rājā daityānāṃ kupito 'bhavat
tena rātrau prasupto me pitā pāpena hiṃsitaḥ
13 tato me jananī dīnā tac charīraṃ pitur mama
pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha
14 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati
karomīti mamecchā ca hṛdaye sādhu viṣṭhitā
15 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ
iti pratijñām āruhya carāmi vipulaṃ tapaḥ
16 etat te sarvam ākhyātaṃ mayā rākṣasapuṃgava
āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā
17 vijñātas tvaṃ hi me rājan gaccha paulastyanandana
jānāmi tapasā sarvaṃ trailokye yad dhi vartate
18 so 'bravīd rāvaṇas tatra tāṃ kanyāṃ sumahāvratām
avaruhya vimānāgrāt kandarpaśarapīḍitaḥ
19 avaliptāsi suśroṇi yasyās te matir īdṛśī
vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ
20 tvaṃ sarvaguṇasaṃpannā nārhase kartum īdṛśam
trailokyasundarī bhīru yauvane vārdhakaṃ vidhim
21 kaś ca tāvad asau yaṃ tvaṃ viṣṇur ity abhibhāṣase
vīryeṇa tapasā caiva bhogena ca balena ca
na mayāsau samo bhadre yaṃ tvaṃ kāmayase 'ṅgane
22 ma maivam iti sā kanyā tam uvāca niśācaram
mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat
23 tato vedavatī kruddhā keśān hastena sācchinat
uvācāgniṃ samādhāya maraṇāya kṛtatvarā
24 dharṣitāyās tvayānārya nedānīṃ mama jīvitam
rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam
25 yasmāt tu dharṣitā cāham apāyā cāpy anāthavat
tasmāt tava vadhārthaṃ vai samutpatsyāmy ahaṃ punaḥ
26 na hi śakyaḥ striyā pāpa hantuṃ taṃ tu viśeṣataḥ
śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet
27 yadi tv asti mayā kiṃ cit kṛtaṃ dattaṃ hutaṃ tathā
tena hy ayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā
28 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ
29 pūrvaṃ krodhahataḥ śatrur yayāsau nihatas tvayā
samupāśritya śailābhaṃ tava vīryam amānuṣam
30 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ
kṣetre halamukhagraste vedyām agniśikhopamā
31 eṣā vedavatī nāma pūrvam āsīt kṛte yuge
tretāyugam anuprāpya vadhārthaṃ tasya rakṣasaḥ
sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate


Next: Chapter 18