Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 16

1 sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ
2 athāpaśyad daśagrīvo raukmaṃ śaravaṇaṃ tadā
gabhastijālasaṃvītaṃ dvitīyam iva bhāskaram
3 parvataṃ sa samāsādya kiṃ cid ramyavanāntaram
apaśyat puṣpakaṃ tatra rāma viṣṭambhitaṃ divi
4 viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hy agamaṃ kṛtam
rākṣasaś cintayām āsa sacivais taiḥ samāvṛtaḥ
5 kim idaṃ yannimittaṃ me na ca gacchati puṣpakam
parvatasyoparisthasya kasya karma tv idaṃ bhavet
6 tato 'bravīd daśagrīvaṃ mārīco buddhikovidaḥ
naitan niṣkaraṇaṃ rājan puṣpako 'yaṃ na gacchati
7 tataḥ pārśvam upāgamya bhavasyānucaro balī
nandīśvara uvācedaṃ rākṣasendram aśaṅkitaḥ
8 nivartasva daśagrīva śaile krīḍati śaṃkaraḥ
9 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
prāṇinām eva sarveṣām agamyaḥ parvataḥ kṛtaḥ
10 sa roṣāt tāmranayanaḥ puṣpakād avaruhya ca
ko 'yaṃ śamraka ity uktvā śailamūlam upāgamat
11 nandīśvaram athāpaśyad avidūrasthitaṃ prabhum
dīptaṃ śūlam avaṣṭabhya dvitīyam iva śaṃkaram
12 sa vānaramukhaṃ dṛṣṭvā tam avajñāya rākṣasaḥ
prahāsaṃ mumuce maurkhyāt satoya iva toyadaḥ
13 saṃkruddho bhagavān nandī śaṃkarasyāparā tanuḥ
abravīd rākṣasaṃ tatra daśagrīvam upasthitam
14 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate
maurkhyāt tvam avajānīṣe parihāsaṃ ca muñcasi
15 tasmān madrūpasaṃyuktā madvīryasamatejasaḥ
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ
16 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara
na hantavyo hatas tvaṃ hi pūrvam eva svakarmabhiḥ
17 acintayitvā sa tadā nandivākyaṃ niśācaraḥ
parvataṃ taṃ samāsādya vākyam etad uvāca ha
18 puṣpakasya gatiś chinnā yatkṛte mama gacchataḥ
tad etac chailam unmūlaṃ karomi tava gopate
19 kena prabhāvena bhavas tatra krīḍati rājavat
vijñātavyaṃ na jānīṣe bhayasthānam upasthitam
20 evam uktvā tato rājan bhujān prakṣipya parvate
tolayām āsa taṃ śailaṃ samṛgavyālapādapam
21 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam
pādāṅguṣṭhena taṃ śailaṃ pīḍayām āsa līlayā
22 tatas te pīḍitās tasya śailasyādho gatā bhujāḥ
vismitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
23 rakṣasā tena roṣāc ca bhujānāṃ pīḍanāt tathā
mukto virāvaḥ sumahāṃs trailokyaṃ yena pūritam
24 mānuṣāḥ śabdavitrastā menire lokasaṃkṣayam
devatāś cāpi saṃkṣubdhāś calitāḥ sveṣu karmasu
25 tataḥ prīto mahādevaḥ śailāgre viṣṭhitas tadā
muktvā tasya bhujān rājan prāha vākyaṃ daśānanam
26 prīte 'smi tava vīryāc ca śauṇḍīryāc ca niśācara
ravato vedanā muktaḥ kharaḥ paramadāruṇaḥ
27 yasmāl lokatrayaṃ tv etad rāvitaṃ bhayam āgatam
tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi
28 devatā mānuṣā yakṣā ye cānye jagatītale
evaṃ tvām abhidhāsyanti rāvaṇaṃ lokarāvaṇam
29 gaccha paulasthya visrabdhaḥ pathā yena tvam icchasi
mayā tvam abhyanujñāto rākṣasādhipa gamyatām
30 sākṣān maheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ
abhivādya mahādevaṃ vimānaṃ tat samāruhat
31 tato mahītale rāma paricakrāma rāvaṇaḥ
kṣatriyān sumahāvīryān bādhamānas tatas tataḥ


Next: Chapter 17