Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 15

1 tatas tān vidrutān dṛṣṭvā yakṣāñ śatasahasraśaḥ
svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati
2 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ
vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat
3 te gadāmusalaprāsaśaktitomaramudgaraiḥ
abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ
4 tataḥ prahastena tadā sahasraṃ nihataṃ raṇe
mahodareṇa gadayā sahasram aparaṃ hatam
5 kruddhena ca tadā rāma mārīcena durātmanā
nimeṣāntaramātreṇa dve sahasre nipātite
6 dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe
musalenorasi krodhāt tāḍito na ca kampitaḥ
7 tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ
dhūmrākṣas tāḍito mūrdhni vihvalo nipapāta ha
8 dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam
abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ
9 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam
śaktibhis tāḍayām āsa tisṛbhir yamapuṃgavaḥ
10 tato rākṣasarājena tāḍito gadayā raṇe
tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ
tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ
11 tasmiṃs tu vimukhe yakṣe māṇibhadre mahātmani
saṃnādaḥ sumahān rāma tasmiñ śaile vyavardhata
12 tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ
śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ
13 sa dṛṣṭvā bhrātaraṃ saṃkye śāpād vibhraṣṭagauravam
uvāca vacanaṃ dhīmān yuktaṃ paitāmaye kule
14 mayā tvaṃ vīryamāṇo 'pi nāvagacchasi durmate
paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ
15 yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ
pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam
16 daivatāni hi nandanti dharmayuktena kena cit
yena tvam īdṛśaṃ bhāvaṃ nītas tac ca na budhyase
17 yo hi mātṝh pitṝn bhrātṝn ācaryāṃś cāvamanyate
sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ
18 adhruve hi śarīre yo na karoti tapo 'rjanam
sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim
19 kasya cin na hi durbudheś chandato jāyate matim
yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute
20 buddhiṃ rūpaṃ balaṃ vittaṃ putrān māhātmyam eva ca
prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ
21 evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī
na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ
22 evam uktvā tatas tena tasyāmātyāḥ samāhatāḥ
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ
23 tatas tena daśagrīvo yakṣendreṇa mahātmanā
gadayābhihato mūrdhni na ca sthānād vyakampata
24 tatas tau rāma nighnantāv anyonyaṃ paramāhave
na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ
25 āgneyam astraṃ sa tato mumoca dhanado raṇe
vāruṇena daśagrīvas tad astraṃ pratyavārayat
26 tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ
jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām
27 evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ
kṛttamūla ivāśoko nipapāta dhanādhipaḥ
28 tataḥ padmādibhis tatra nidhibhiḥ sa dhanādhipaḥ
nandanaṃ vanam ānīya dhanado śvāsitas tadā
29 tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ
puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam
30 kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam
muktājālapraticchannaṃ sarvakāmaphaladrumam
31 tat tu rājā samāruhya kāmagaṃ vīryanirjitam
jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata


Next: Chapter 16