Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 14

1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ
mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ
2 dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā
vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva
3 purāṇi sa nadīḥ śailān vanāny upavanāni ca
atikramya muhūrtena kailāsaṃ girim āviśat
4 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu
rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ
5 gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
anujñātā yayuś caiva yuddhāya dhanadena te
6 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ
abhūn nairṛtarājasya giriṃ saṃcālayann iva
7 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam
vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
8 taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ
harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata
9 ye tu te rākṣasendrasya sacivā ghoravikramaḥ
te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan
10 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ
vadhyamāno daśagrīvas tat sainyaṃ samagāhata
11 tair nirucchvāsavat tatra vadhyamāno daśānanaḥ
varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata
12 sa durātmā samudyamya kāladaṇḍopamāṃ gadām
praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam
13 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam
vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam
14 tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ
alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ
15 ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau
oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ
16 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire
niṣedus te tadā yakṣāḥ kūlā janahatā iva
17 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale
prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi
18 etasminn antare rāma vistīrṇabalavāhanaḥ
agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ
19 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ
patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt
20 prāptasaṃjño muhūrtena viśramya ca niśācaraḥ
taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve
21 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam
maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat
22 tato rāma daśagrīvaṃ praviśantaṃ niśācaram
sūryabhānur iti khyāto dvārapālo nyavārayat
23 tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ
rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ
na kṣitiṃ prayayau rāma varāt salilayoninaḥ
24 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat
nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ
25 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam
tato nadīr guhāś caiva viviśur bhayapīḍitāḥ


Next: Chapter 15