Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 13

1 atha lokeśvarotsṛṣṭā tatra kālena kena cit
nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī
2 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ
nidrā māṃ bādhate rājan kārayasva mamālayam
3 viniyuktās tato rājñā śilpino viśvakarmavat
akurvan kumbhakarṇasya kailāsasamam ālayam
4 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam
darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire
5 sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam
vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā
6 dantatoraṇavinyastaṃ vajrasphaṭikavedikam
sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva
7 tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ
bahūny abdasahasrāṇi śayāno nāvabudhyate
8 nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ
devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ
9 udyānāni vicitrāṇi nandanādīni yāni ca
tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ
10 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan
nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ
11 tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ
kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ
12 saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā
laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam
13 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam
mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati
14 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān
sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam
15 sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā
jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam
16 tasyopanīte paryaṅke varāstaraṇasaṃvṛte
upaviśya daśagrīvaṃ dūto vākyam athābravīt
17 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt
ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca
18 sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ
sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate
19 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ
devānāṃ tu samudyogas tvatto rājañ śrutaś ca me
20 nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa
aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ
21 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum
raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ
22 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ
savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam
23 kā nv iyaṃ syād iti śubhā na khalv anyena hetunā
rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī
24 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam
reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam
25 tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam
pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam
26 samāpte niyame tasmiṃs tatra devo maheśvaraḥ
prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ
27 prīto 'smi tava dharmajña tapasānena suvrata
mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa
28 tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam
vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā
29 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara
tapasā nirjitatvād dhi sakhā bhava mamānagha
30 devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam
ekākṣi piṅgalety eva nāma sthāsyati śāśvatam
31 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt
āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ
32 tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa
cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava
33 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha
34 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase
naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ
35 hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ
maheśvarasakhitvaṃ tu mūḍha śrāvayase kila
36 na hantavyo gurur jyeṣṭho mamāyam iti manyate
tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ
37 trīṁl lokān api jeṣyāmi bāhuvīryam upāśritaḥ
etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai
caturo lokapālāṃs tān nayiṣyāmi yamakṣayam
38 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān
dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām
39 tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ
trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ


Next: Chapter 14