Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 12

1 rākṣasendro 'bhiṣiktas tu bhrātṛbhyāṃ sahitas tadā
tataḥ pradānaṃ rākṣasyā bhaginyāḥ samacintayat
2 dadau tāṃ kālakeyāya dānavendrāya rākṣasīm
svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ
3 atha dattvā svasāraṃ sa mṛgayāṃ paryaṭan nṛpaḥ
tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam
4 kanyāsahāyaṃ taṃ dṛṣṭvā daśagrīvo niśācaraḥ
apṛcchat ko bhavan eko nirmanuṣya mṛge vane
5 mayas tv athābravīd rāma pṛcchantaṃ taṃ niśācaram
śrūyatāṃ sarvam ākhyāsye yathāvṛttam idaṃ mama
6 hemā nāmāpsarās tāta śrutapūrvā yadi tvayā
daivatair mama sā dattā paulomīva śatakratoḥ
7 tasyāṃ saktamanās tāta pañcavarṣaśatāny aham
sā ca daivata kāryeṇa gatā varṣaṃ caturdaśam
8 tasyāḥ kṛte ca hemāyāḥ sarvaṃ hemapuraṃ mayā
vajravaidūryacitraṃ ca māyayā nirmitaṃ tadā
9 tatrāham aratiṃ vindaṃs tayā hīnaḥ suduḥkhitaḥ
tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ
10 iyaṃ mamātmajā rājaṃs tasyāḥ kukṣau vivardhitā
bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum
11 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām
kanyā hi dve kule nityaṃ saṃśaye sthāpya tiṣṭhati
12 dvau sutau tu mama tv asyāṃ bhāryāyāṃ saṃbabhūvatuḥ
māyāvī prathamas tāta dundubhis tadanantaram
13 etat te sarvam ākhyātaṃ yāthātathyena pṛcchataḥ
tvām idānīṃ kathaṃ tāta jānīyāṃ ko bhavān iti
14 evam ukto rākṣasendro vinītam idam abravīt
ahaṃ paulastya tanayo daśagrīvaś ca nāmataḥ
15 brahmarṣes taṃ sutaṃ jñātvā mayo harṣam upāgataḥ
dātuṃ duhitaraṃ tasya rocayām āsa tatra vai
16 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ
iyaṃ mamātmajā rājan hemayāpsarasā dhṛtā
kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām
17 bāḍham ity eva taṃ rāma daśagrīvo 'bhyabhāṣata
prajvālya tatra caivāgnim akarot pāṇisaṃgraham
18 na hi tasya mayo rāma śāpābhijñas tapodhanāt
viditvā tena sā dattā tasya paitāmahaṃ kulam
19 amoghāṃ tasya śaktiṃ ca pradadau paramādbhutām
pareṇa tapasā labdhāṃ jagnivāṁl lakṣmaṇaṃ yayā
20 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ
gatvā tu nagaraṃ bhārye bhrātṛbhyāṃ samudāvahat
21 vairocanasya dauhitrīṃ vajrajvāleti nāmataḥ
tāṃ bhāryāṃ kumbhakarṇasya rāvaṇaḥ samudāvahat
22 gandharvarājasya sutāṃ śailūṣasya mahātmana
saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ
23 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca
mānasaṃ ca saras tāta vavṛdhe jaladāgame
24 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ
saro mā vardhatety uktaṃ tataḥ sā saramābhavat
25 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ
svāṃ svāṃ bhāryām upādāya gandharvā iva nandane
26 tato mandodarī putraṃ meghanādam asūyata
sa eṣa indrajin nāma yuṣmābhir abhidhīyate
27 jātamātreṇa hi purā tena rākṣasasūnunā
rudatā sumahān mukto nādo jaladharopamaḥ
28 jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai
pitā tasyākaron nāma meghanāda iti svayam
29 so 'vardhata tadā rāma rāvaṇāntaḥpure śubhe
rakṣyamāṇo varastrībhiś channaḥ kāṣṭhair ivānalaḥ


Next: Chapter 13