Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 11

1 sumālī varalabdhāṃs tu jñātvā tān vai niśācarān
udatiṣṭhad bhayaṃ tyaktvā sānugaḥ sa rasātalāt
2 mārīcaś ca prahastaś ca virūpākṣo mahodaraḥ
udatiṣṭhan susaṃrabdhāḥ sacivās tasya rakṣasaḥ
3 sumālī caiva taiḥ sarvair vṛto rākṣasapuṃgavaiḥ
abhigamya daśagrīvaṃ pariṣvajyedam abravīt
4 diṣṭyā te putrasaṃprāptaś cintito 'yamṃ manorathaḥ
yas tvaṃ tribhuvaṇaśreṣṭhāl labdhavān varam īdṛśam
5 yatkṛte ca vayaṃ laṅkāṃ tyaktvā yātā rasātalam
tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam
6 asakṛt tena bhagnā hi parityajya svam ālayam
vidrutāḥ sahitāḥ sarve praviṣṭāḥ sma rasātalam
7 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā
niveśitā tava bhrātrā dhanādhyakṣeṇa dhīmatā
8 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha
tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet
9 tvaṃ ca laṅkeśvaras tāta bhaviṣyasi na saṃśayaḥ
sarveṣāṃ naḥ prabhuś caiva bhaviṣyasi mahābala
10 athābravīd daśagrīvo mātāmaham upasthitam
vitteśo gurur asmākaṃ nārhasy evaṃ prabhāṣitum
11 uktavantaṃ tathā vākyaṃ daśagrīvaṃ niśācaraḥ
prahastaḥ praśritaṃ vākyam idam āha sakāraṇam
12 daśagrīva mahābāho nārhas tvaṃ vaktum īdṛśam
saubhrātraṃ nāsti śūrāṇāṃ śṛṇu cedaṃ vaco mama
13 aditiś ca ditiś caiva bhaginyau sahite kila
bhārye paramarūpiṇyau kaśyapasya prajāpateḥ
14 aditir janayām āsa devāṃs tribhuvaṇeśvarān
ditis tv ajanayad daityān kaśyapasyātmasaṃbhavān
15 daityānāṃ kila dharmajña pureyaṃ savanārṇavā
saparvatā mahī vīra te 'bhavan prabhaviṣṇavaḥ
16 nihatya tāṃs tu samare viṣṇunā prabhaviṣṇunā
devānāṃ vaśam ānītaṃ trailokyam idam avyayam
17 naitad eko bhavān eva kariṣyati viparyayam
surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama
18 evam ukto daśagrīvaḥ prahastena durātmanā
cintayitvā muhūrtaṃ vai bāḍham ity eva so 'bravīt
19 sa tu tenaiva harṣeṇa tasminn ahani vīryavān
vanaṃ gato daśagrīvaḥ saha taiḥ kṣaṇadācaraiḥ
20 trikūṭasthaḥ sa tu tadā daśagrīvo niśācaraḥ
preṣayām āsa dautyena prahastaṃ vākyakovidam
21 prahasta śīghraṃ gatvā tvaṃ brūhi nairṛtapuṃgavam
vacanān mama vitteśaṃ sāmapūrvam idaṃ vacaḥ
22 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām
tvayā niveśitā saumya naitad yuktaṃ tavānagha
23 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama
kṛtvā bhaven mama prītir dharmaś caivānupālitaḥ
24 ity uktaḥ sa tadā gatvā prahasto vākyakovidaḥ
daśagrīvavacaḥ sarvaṃ vitteśāya nyavedayat
25 prahastād api saṃśrutya devo vaiśvāraṇo vacaḥ
pratyuvāca prahastaṃ taṃ vākyaṃ vākyaviśāradaḥ
26 brūhi gaccha daśagrīvaṃ purī rājyaṃ ca yan mama
tavāpy etan mahābāho bhuṅkṣvaitad dhatakaṇṭakam
27 sarvaṃ kartāsmi bhadraṃ te rākṣaseśa vaco 'cirāt
kiṃ tu tāvat pratīkṣasva pitur yāvan nivedaya
28 evam uktvā dhanādhyakṣo jagāma pitur antikam
abhivādya guruṃ prāha rāvaṇasya yadīpsitam
29 eṣa tāta daśagrīvo dūtaṃ preṣitavān mama
dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā
mayātra yad anuṣṭheyaṃ tan mamācakṣva suvrataḥ
30 brahmarṣis tv evam ukto 'sau viśravā munipuṃgavaḥ
uvāca dhanadaṃ vākyaṃ śṛṇu putro vaco mama
31 daśagrīvo mahābāhur uktavān mama saṃnidhau
mayā nirbhartsitaś cāsīd bahudhoktaḥ sudurmatiḥ
32 sa krodhena mayā coktau dhvaṃsasveti punaḥ punaḥ
śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama
33 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ
na vetti mama śāpāc ca prakṛtiṃ dāruṇaṃ gataḥ
34 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam
niveśaya nivāsārthaṃ tvaja laṅkāṃ sahānugaḥ
35 tatra mandākinī ramyā nadīnāṃ pravarā nadī
kāñcanaiḥ sūryasaṃkāśaiḥ paṅkajaiḥ saṃvṛtodakā
36 na hi kṣamaṃ tvayā tena vairaṃ dhanadarakṣasā
jānīṣe hi yathānena labdhaḥ paramako varaḥ
37 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt
sadāra pauraḥ sāmātyaḥ savāhanadhano gataḥ
38 prahastas tu daśagrīvaṃ gatvā sarvaṃ nyavedayat
śūnyā sā nagarī laṅkā triṃśadyojanam āyatā
praviśya tāṃ sahāsmābhiḥ svadharmaṃ tatra pālaya
39 evam uktaḥ prahastena rāvaṇo rākṣasas tadā
viveśa nagarīṃ laṅkāṃ sabhrātā sabalānugaḥ
40 sa cābhiṣiktaḥ kṣaṇadācarais tadā; niveśayām āsa purīṃ daśānanaḥ
nikāmapūrṇā ca babhūva sā purī; niśācarair nīlabalāhakopamaiḥ
41 dhaneśvaras tv atha pitṛvākyagauravān; nyaveśayac chaśivimale girau purīm
svalaṃkṛtair bhavanavarair vibhūṣitāṃ; puraṃdarasyeva tadāmarāvatīm


Next: Chapter 12