Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 10

1 athābravīd dvijaṃ rāmaḥ kathaṃ te bhrātaro vane
kīdṛśaṃ tu tadā brahmaṃs tapaś cerur mahāvratāḥ
2 agastyas tv abravīt tatra rāmaṃ prayata mānasaṃ
tāṃs tān dharmavidhīṃs tatra bhrātaras te samāviśan
3 kumbhakarṇas tadā yatto nityaṃ dharmaparāyaṇaḥ
tatāpa graiṣmike kāle pañcasv agniṣv avasthitaḥ
4 varṣe meghodakaklinno vīrāsanam asevata
nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ
5 evaṃ varṣasahasrāṇi daśa tasyāticakramuḥ
dharme prayatamānasya satpathe niṣṭhitasya ca
6 vibhīṣaṇas tu dharmātmā nityaṃ dharmaparaḥ śuciḥ
pañcavarṣasahasrāṇi pādenaikena tasthivān
7 samāpte niyame tasya nanṛtuś cāpsarogaṇāḥ
papāta puṣpavarṣaṃ ca kṣubhitāś cāpi devatāḥ
8 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata
tasthau cordhvaśiro bāhuḥ svādhyāyadhṛtamānasaḥ
9 evaṃ vibhīṣaṇasyāpi gatāni niyatātmanaḥ
daśavarṣasahasrāṇi svargasthasyeva nandane
10 daśavarṣasahasraṃ tu nirāhāro daśānanaḥ
pūrṇe varṣasahasre tu śiraś cāgnau juhāva saḥ
11 evaṃ varṣasahasrāṇi nava tasyāticakramuḥ
śirāṃsi nava cāpy asya praviṣṭāni hutāśanam
12 atha varṣasahasre tu daśame daśamaṃ śiraḥ
chettukāmaḥ sa dharmātmā prāptaś cātra pitāmahaḥ
13 pitāmahas tu suprītaḥ sārdhaṃ devair upasthitaḥ
vatsa vatsa daśagrīva prīto 'smīty abhyabhāṣata
14 śīghraṃ varaya dharmajña varo yas te 'bhikāṅkṣitaḥ
kiṃ te kāmaṃ karomy adya na vṛthā te pariśramaḥ
15 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā
praṇamya śirasā devaṃ harṣagadgadayā girā
16 bhagavan prāṇināṃ nityaṃ nānyatra maraṇād bhayam
nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe
17 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām
avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam
18 na hi cintā mamānyeṣu prāṇiṣv amarapūjita
tṛṇabhūtā hi me sarve prāṇino mānuṣādayaḥ
19 evam uktas tu dharmātmā daśagrīveṇa rakṣasā
uvāca vacanaṃ rāma saha devaiḥ pitāmahaḥ
20 bhaviṣyaty evam evaitat tava rākṣasapuṃgava
śṛṇu cāpi vaco bhūyaḥ prītasyeha śubhaṃ mama
21 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha
punas tāni bhaviṣyanti tathaiva tava rākṣasa
22 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ
agnau hutāni śīrṣāṇi yāni tāny utthitāni vai
23 evam uktvvā tu taṃ rāma daśagrīvaṃ prajāpatiḥ
vibhīṣaṇam athovāca vākyaṃ lokapitāmahaḥ
24 vibhīṣaṇa tvayā vatsa dharmasaṃhitabuddhinā
parituṣṭo 'smi dharmajña varaṃ varaya suvrata
25 vibhīṣaṇas tu dharmātmā vacanaṃ prāha sāñjaliḥ
vṛtaḥ sarvaguṇair nityaṃ candramā iva raśmibhiḥ
26 bhagavan kṛtakṛtyo 'haṃ yan me lokaguruḥ svayam
prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata
27 yā yā me jāyate buddhir yeṣu yeṣv āśrameṣv iha
sā sā bhavatu dharmiṣṭhā taṃ taṃ dharmaṃ ca pālaye
28 eṣa me paramodāra varaḥ paramako mataḥ
na hi dharmābhiraktānāṃ loke kiṃ cana durlabham
29 atha prajāpatiḥ prīto vibhīṣaṇam uvāca ha
dharmiṣṭhas tvaṃ yathā vatsa tathā caitad bhaviṣyati
30 yasmād rākṣasayonau te jātasyāmitrakarṣaṇa
nādharme jāyate buddhir amaratvaṃ dadāmi te
31 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama
prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan
32 na tāvat kumbhakarṇāya pradātavyo varas tvayā
jānīṣe hi yathā lokāṃs trāsayaty eṣa durmatiḥ
33 nandane 'psarasaḥ sapta mahendrānucarā daśa
anena bhakṣitā brahman ṛṣayo mānuṣās tathā
34 varavyājena moho 'smai dīyatām amitaprabha
lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ
35 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ
cintitā copatasthe 'sya pārśvaṃ devī sarasvatī
36 prāñjaliḥ sā tu parśvasthā prāha vākyaṃ sarasvatī
iyam asmy āgatā devakiṃ kāryaṃ karavāṇy aham
37 prajāpatis tu tāṃ prāptāṃ prāha vākyaṃ sarasvatīm
vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā
38 tathety uktvā praviṣṭā sā prajāpatir athābravīt
kumbhakarṇa mahābāho varaṃ varaya yo mataḥ
39 kumbhakarṇas tu tad vākyaṃ śrutvā vacanam abravīt
svaptuṃ varṣāṇy anekāni devadeva mamepsitam
40 evam astv iti taṃ coktvā saha devaiḥ pitāmahaḥ
devī sarasvatī caivam uktvā taṃ prayayau divam
41 kumbhakarṇas tu duṣṭātmā cintayām āsa duḥkhitaḥ
kīrdṛśaṃ kiṃ nv idaṃ vākyaṃ mamādya vadanāc cyutam
42 evaṃ labdhavarāḥ sarve bhrātaro dīptatejasaḥ
śleṣmātakavanaṃ gatvā tatra te nyavasan sukham


Next: Chapter 11