Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 9

1 kasya cit tv atha kālasya sumālī nāma rākṣasaḥ
rasātalān martyalokaṃ sarvaṃ vai vicacāara ha
2 nīlajīmūtasaṃkāśas taptakāñcanakuṇḍalaḥ
kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam
athāpaśyat sa gacchantaṃ puṣpakeṇa dhaneśvaram
3 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam
athābbravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ
4 putri pradānakālo 'yaṃ yauvanaṃ te 'tivartate
tvatkṛte ca vayaṃ sarve yantritā dharmabuddhayaḥ
5 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike
pratyākhyānāc ca bhītais tvaṃ na varaiḥ pratigṛhyase
6 kanyā pitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām
na jñāyate ca kaḥ kanyāṃ varayed iti putrike
7 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate
kulatrayaṃ sadā kanyā saṃśaye sthāpya tiṣṭhati
8 sā tvaṃ munivaraśreṣṭhaṃ prajāpatikulodbhavam
gaccha viśravasaṃ putri paulastyaṃ varaya svayam
9 īdṛśās te bhaviṣyanti putrāḥ putri na saṃśayaḥ
tejasā bhāskarasamā yādṛśo 'yaṃ dhaneśvaraḥ
10 etasminn antare rāma pulastya tanayo dvijaḥ
agnihotram upātiṣṭhac caturtha iva pāvakaḥ
11 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt
upasṛtyāgratas tasya caraṇādhomukhī sthitā
12 sa tu tāṃ vīkṣya suśroṇīṃ pūrṇacandranibhānanām
abravīt paramodāro dīpyamāna ivaujasā
13 bhadre kasyāsi duhitā kuto vā tvam ihāgatā
kiṃ kāryaṃ kasya vā hetos tattvato brūhi śobhane
14 evam uktā tu sā kanyā kṛtāñjalir athābravīt
ātmaprabhāvena mune jñātum arhasi me matam
15 kiṃ tu viddhi hi māṃ brahmañ śāsanāt pitur āgatām
kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi
16 sa tu gatvā munir dhyānaṃ vākyam etad uvāca ha
vijñātaṃ te mayā bhadre kāraṇaṃ yan manogatam
17 dāruṇāyāṃ tu velāyāṃ yasmāt tvaṃ mām upasthitā
śṛṇu tasmāt sutān bhadre yādṛśāñ janayiṣyasi
18 dāruṇān dāruṇākārān dāruṇābhijanapriyān
prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ
19 sā tu tadvacanaṃ śrutvā praṇipatyābravīd vacaḥ
bhagavan nedṛśāḥ putrās tvatto 'rhā brahmayonitaḥ
20 athābravīn munis tatra paścimo yas tavātmajaḥ
mama vaṃśānurūpaś ca dharmātmā ca bhaviṣyati
21 evam uktā tu sā kanyā rāma kālena kena cit
janayām āsa bībhatsaṃ rakṣorūpaṃ sudāruṇam
22 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam
tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam
23 jātamātre tatas tasmin sajvālakavalāḥ śivāḥ
kravyādāś cāpasavyāni maṇḍalāni pracakrire
24 vavarṣa rudhiraṃ devo meghāś ca khananisvanāḥ
prababhau na ca khe sūryo maholkāś cāpatan bhuvi
25 atha nāmākarot tasya pitāmahasamaḥ pitā
daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati
26 tasya tv anantaraṃ jātaḥ kumbhakarṇo mahābalaḥ
pramāṇād yasya vipulaṃ pramāṇaṃ neha vidyate
27 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā
vibhīṣaṇaś ca dharmātmā kaikasyāḥ paścimaḥ sutaḥ
28 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ
teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat
29 kumbhakarṇaḥ pramattas tu maharṣīn dharmasaṃśritān
trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha
30 vibhīṣaṇas tu dharmātmā nityaṃ dharmapathe sthitaḥ
svādhyāyaniyatāhāra uvāsa niyatendriyaḥ
31 atha vitteśvaro devas tatra kālena kena cit
āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ
32 taṃ dṛṣṭvā kaikayī tatra jvalantam iva tejasā
āsthāya rākṣasīṃ buddhiṃ daśagrīvam uvāca ha
33 putravaiśravaṇaṃ paśya bhrātaraṃ tejasā vṛtam
bhrātṛbhāve same cāpi paśyātmānaṃ tvam īdṛśam
34 daśagrīva tathā yatnaṃ kuruṣvāmitavikrama
yathā bhavasi me putra śīgghraṃ vaiśvaraṇopamaḥ
35 mātus tad vacanaṃ śrutvā daśagrīvaḥ pratāpavān
amarṣam atulaṃ lebhe pratijñāṃ cākarot tadā
36 satyaṃ te pratijānāmi tulyo bhrātrādhiko 'pi vā
bhaviṣyāmy acirān mātaḥ saṃtāpaṃ tyaja hṛdgatam
37 tataḥ krodhena tenaiva daśagrīvaḥ sahānujaḥ
prāpsyāmi tapasā kāmam iti kṛtvādhyavasya ca
āgacchad ātmasiddhyarthaṃ gokarṇasyāśramaṃ śubham


Next: Chapter 10