Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 8

1 hanyamāne bale tasmin padmanābhena pṛṣṭhataḥ
mālyavān saṃnivṛtto 'tha velātiga ivārṇavaḥ
2 saṃraktanayanaḥ kopāc calan maulir niśācaraḥ
padmanābham idaṃ prāha vacanaṃ paruṣaṃ tadā
3 nārāyaṇa na jānīṣe kṣatradharmaṃ sanātanam
ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ
4 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara
sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām
5 yuddhaśraddhātha vā te 'sti śaṅkhacakragadādhara
ahaṃ sthito 'smi paśyāmi balaṃ darśaya yat tava
6 uvāca rākṣasendraṃ taṃ devarājānujo balī
yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam
rākṣasotsādanaṃ dattaṃ tad etad anupālyate
7 prāṇair api priyaṃ kāryaṃ devānāṃ hi sadā mayā
so 'haṃ vo nihaniṣyāmi rasātalagatān api
8 devam evaṃ bruvāṇaṃ tu raktāmburuhalocanam
śaktyā bibheda saṃkruddho rākṣasendro rarāsa ca
9 mālyavad bhujanirmuktā śaktir ghaṇṭākṛtasvanā
harer urasi babhrāja meghastheva śatahradā
10 tatas tām eva cotkṛṣya śaktiṃ śaktidharapriyaḥ
mālyavantaṃ samuddiśya cikṣepāmburuhekṣaṇaḥ
11 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā
kāṅkṣantī rākṣasaṃ prāyān maholkevāñjanācalam
12 sā tasyorasi vistīrṇe hārabhāsāvabhāsite
apatad rākṣasendrasya girikūṭa ivāśaniḥ
13 tayā bhinnatanutrāṇāḥ prāviśad vipulaṃ tamaḥ
mālyavān punar āśvastas tasthau girir ivācalaḥ
14 tataḥ kārṣṇāyasaṃ śūlaṃ kaṇṭakair bahubhiś citam
pragṛhyābhyahanad devaṃ stanayor antare dṛḍham
15 tathaiva raṇaraktas tu muṣṭinā vāsavānujam
tāḍayitvā dhanurmātram apakrānto niśācaraḥ
16 tato 'mbare mahāñ śabdaḥ sādhu sādhv iti cotthitaḥ
āhatya rākṣaso viṣṇuṃ garuḍaṃ cāpy atāḍayat
17 vainateyas tataḥ kruddhaḥ pakṣavātena rākṣasaṃ
vyapohad balavān vāyuḥ śuṣkaparṇacayaṃ yathā
18 dvijendrapakṣavātena drāvitaṃ dṛśya pūrvajam
sumālī svabalaiḥ sārdhaṃ taṅkām abhimukho yayau
19 pakṣavātabaloddhūto mālyavān api rākṣasaḥ
svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ
20 evaṃ te rākṣasā rāma hariṇā kamalekṣaṇā
bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ
21 aśaknuvantas te viṣṇuṃ pratiyoddhuṃ bhayārditāḥ
tyaktvā laṅkāṃ gatā vastuṃ pātālaṃ sahapatnayaḥ
22 sumālinaṃ samāsādya rākṣasaṃ raghunandana
sthitāḥ prakhyātavīryās te vaṃśe sālakaṭaṅkaṭe
23 ye tvayā nihatās te vai paulastyā nāma rākṣasāḥ
sumālī mālyavān mālī ye ca teṣāṃ puraḥsarāḥ
sarva ete mahābhāga rāvaṇād balavattarāḥ
24 na cānyo rakṣasāṃ hantā sureṣv api puraṃjaya
ṛte nārāyaṇaṃ devaṃ śaṅkhacakragadādharam
25 bhavān nārāyaṇo devaś caturbāhuḥ sanātanaḥ
rākṣasān hantum utpanno ajeyaḥ prabhur avyayaḥ


Next: Chapter 9