Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 7

1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ
avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ
2 śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ
vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ
3 śalabhā iva kedāraṃ maśakā iva parvatam
yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam
4 tathā rakṣodhanur muktā vajrānilamanojavāḥ
hariṃ viśanti sma śarā lokāstam iva paryaye
5 syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ
aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
6 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ
nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam
7 niśācarais tudyamāno mīnair iva mahātimiḥ
śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave
8 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ
ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ
9 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam
pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ
10 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ
rarāsa bhīmanihrādo yugānte jalado yathā
11 śaṅkharājavacaḥ so 'tha trāsayām āsa rākṣasān
mṛgarāja ivāraṇye samadān iva kuñjarān
12 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan
syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ
13 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ
vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim
14 bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ
nipetū rākṣasā bhīmāḥ śailā vajrahatā iva
15 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ
asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ
16 śaṅkharājaravaś cāpi śārṅgacāparavas tathā
rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ
17 sūryād iva karā ghorā ūrmayaḥ sāgarād iva
parvatād iva nāgendrā vāryoghā iva cāmbudāt
18 tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ
nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ
19 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā
dviradena yathā vyāghrā vyāghreṇa dvīpino yathā
20 dvīpinā ca yathā śvānaḥ śunā mārjarakā yathā
mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ
21 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā
dravanti drāvitāś caiva śāyitāś ca mahītale
22 rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ
vārijaṃ nādayām āsa toyadaṃ surarāḍ iva
23 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam
yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam
24 prabhagne rākṣasabale nārāyaṇaśarāhate
sumālī śaravarṣeṇa āvavāra raṇe harim
25 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ
rarāsa rākṣaso harṣāt sataḍit toyado yathā
26 sumāler nardatas tasya śiro jvalitakuṇḍalam
ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ
27 tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ
indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ
28 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ
māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ
viviśur harim āsādya krauñcaṃ patrarathā iva
29 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ
cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ
30 atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ
mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ
31 te mālideham āsādya vajravidyutprabhāḥ śarāḥ
pibanti rudhiraṃ tasya nāgā iva purāmṛtam
32 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt
rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat
33 virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ
āpupluve gadāpāṇir giryagrād iva keṣarī
34 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ
lalāṭadeśe 'bhyahanad vajreṇendro yathācalam
35 gadayābhihatas tena mālinā garuḍo bhṛśam
raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ
36 parāṅmukhe kṛte deve mālinā garuḍena vai
udatiṣṭhan mahānādo rakṣasām abhinardatām
37 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ
parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā
38 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ
kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat
39 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam
papāta rudhirodgāri purā rāhuśiro yathā
40 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ
siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ
41 mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api
sabalau śokasaṃtaptau laṅkāaṃ prati vidhāvitau
42 garuṇas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ
rākṣasān drāvayām āsa pakṣavātena kopitaḥ
43 nārāyaṇo 'pīṣuvarāśanībhir; vidārayām āsa dhanuḥpramuktaiḥ
naktaṃcarān muktavidhūtakeśān; yathāśanībhiḥ sataḍinmahendraḥ
44 bhinnātapatraṃ patamānaśastraṃ; śarair apadhvastaviśīrṇadeham
viniḥsṛtāntraṃ bhayalolanetraṃ; balaṃ tad unmattanibhaṃ babhūva
45 siṃhārditānām iva kuñjarāṇāṃ; niśācarāṇāṃ saha kuñjarāṇām
ravāś ca vegāś ca samaṃ babhūvuḥ; purāṇasiṃhena vimarditānām
46 saṃchādyamānā haribāṇajālaiḥ; svabāṇajāalāni samutsṛjantaḥ
dhāvanti naktaṃcarakālameghā; vāyupraṇunnā iva kālameghāḥ
47 cakraprahārair vinikṛttaśīrṣāḥ; saṃcūrṇitāṅgāś ca gadāprahāraiḥ
asiprahārair bahudhā vibhaktāḥ; patanti śailā iva rākṣasendrāḥ
48 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ
lāṅgalaglapitagrīvā musalair bhinnamastakāḥ
49 ke cic caivāsinā chinnās tathānye śaratāḍitāḥ
nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi
50 tadāmbaraṃ vigalitahārakuṇḍalair; niśācarair nīlabalāhakopamaiḥ
nipātyamānair dadṛśe nirantaraṃ; nipātyamānair iva nīlaparvataiḥ


Next: Chapter 8