Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 6

1 tair vadhyamānā devāś ca ṛṣayaś ca tapodhanāḥ
bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram
2 te sametya tu kāmāriṃ tripurāriṃ trilocanam
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ
3 sukeśaputrair bhagavan pitāmahavaroddhataiḥ
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana
4 śaraṇyāny aśaraṇyāni āśramāṇi kṛtāni naḥ
svargāc ca cyāvitaḥ śakraḥ svarge krīḍanti śakravat
5 ahaṃ viṣṇur ahaṃ rudro brahmāhaṃ devarāḍ aham
ahaṃ yamo 'haṃ varuṇaś candro 'haṃ ravir apy aham
6 iti te rākṣasā deva varadānena darpitāḥ
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ
7 tan no devabhayārtānām abhayaṃ dātum arhasi
aśivaṃ vapur āsthāya jahi daivatakaṇṭakān
8 ity uktas tu suraiḥ sarvaiḥ kapardī nīlalohitaḥ
sukeśaṃ prati sāpekṣa āha devagaṇān prabhuḥ
9 nāhaṃ tān nihaniṣyāmi avadhyā mama te 'surāḥ
kiṃ tu mantraṃ pradāsyāmi yo vai tān nihaniṣyati
10 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tān prabhuḥ
11 tatas te jayaśabdena pratinandya maheśvaram
viṣṇoḥ samīpam ājagmur niśācarabhayārditāḥ
12 śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca
ūcuḥ saṃbhrāntavad vākyaṃ sukeśatanayārditāḥ
13 sukeśatanayair devatribhis tretāgnisaṃnibhaiḥ
ākramya varadānena sthānāny apahṛtāni naḥ
14 laṅkā nāma purī durgā trikūṭaśikhare sthitā
tatra sthitāḥ prabādhante sarvān naḥ kṣaṇadācarāḥ
15 sa tvam asmatpriyārthaṃ tu jahi tān madhusūdana
cakrakṛttāsyakamalān nivedaya yamāya vai
16 bhayeṣv abhayado 'smākaṃ nānyo 'sti bhavatā samaḥ
nuda tvaṃ no bhayaṃ deva nīhāram iva bhāskaraḥ
17 ity evaṃ daivatair ukto devadevo janārdanaḥ
abhayaṃ bhayado 'rīṇāṃ dattvā devān uvāca ha
18 sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam
tāṃś cāsya tanayāñ jāne yeṣāṃ jyeṣṭhaḥ sa mālyavān
19 tān ahaṃ samatikrāntamaryādān rākṣasādhamān
sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ
20 ity uktās te surāḥ sarve viṣṇunā prabhaviṣṇunā
yathā vāsaṃ yayur hṛṣṭāḥ praśamanto janārdanam
21 vibudhānāṃ samudyogaṃ mālyavān sa niśācaraḥ
śrutvā tau bhrātarau vīrāv idaṃ vacanam abravīt
22 amarā ṛṣayaś caiva saṃhatya kila śaṃkaram
asmadvadhaṃ parīpsanta idam ūcus trilocanam
23 sukeśatanayā deva varadānabaloddhatāḥ
bādhante 'smān samudyuktā ghorarūpāḥ pade pade
24 rākṣasair abhibhūtāḥ sma na śaktāḥ sma umāpate
sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām
25 tad asmākaṃ hitārthe tvaṃ jahi tāṃs tāṃs trilocana
rākṣasān huṃkṛtenaiva daha pradahatāṃ vara
26 ity evaṃ tridaśair ukto niśamyāndhakasūdanaḥ
śiraḥ karaṃ ca dhunvāna idaṃ vacanam abravīt
27 avadhyā mama te devāḥ sukeśatanayā raṇe
mantraṃ tu vaḥ pradāsyāmi yo vai tān nihaniṣyati
28 yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ
haniṣyati sa tān yuddhe śaraṇaṃ taṃ prapadyatha
29 harān nāvāpya te kāmaṃ kāmārim abhivādya ca
nārāyaṇālayaṃ prāptās tasmai sarvaṃ nyavedayan
30 tato nārāyaṇenoktā devā indrapurogamāḥ
surārīn sūdayiṣyāmi surā bhavata vijvarāḥ
31 devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau
pratijñāto vadho 'smākaṃ tac cintayatha yat kṣamam
32 hiraṇyakaśipor mṛtyur anyeṣāṃ ca suradviṣām
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati
33 tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ
ūcatur bhrātaraṃ jyeṣṭhaṃ bhagāṃśāv iva vāsavam
34 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam
āyur nirāyamaṃ prāptaṃ svadharmaḥ sthāpitaś ca naḥ
35 devasāgaram akṣobhyaṃ śastraughaiḥ pravigāhya ca
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam
36 nārāyaṇaś ca rudraś ca śakraś cāpi yamas tathā
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati
37 viṣṇor doṣaś ca nāsty atra kāraṇaṃ rākṣaseśvara
devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ
38 tasmād adya samudyuktāḥ sarvasainyasamāvṛtāḥ
devān eva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ
39 iti mālī sumālī ca mālyavān agrajaḥ prabhuḥ
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva
40 syandanair vāraṇendraiś ca hayaiś ca girisaṃnibhaiḥ
kharair gobhir athoṣṭraiś ca śiṃśumārair bhujaṃ gamaiḥ
41 makaraiḥ kacchapair mīnair vihaṃgair garuḍopamaiḥ
siṃhair vyāghrair varāhaiś ca sṛmaraiś camarair api
42 tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ
prayātā devalokāya yoddhuṃ daivataśatravaḥ
43 laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayāny atha
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ
44 bhaumās tathāntarikṣāś ca kālājñaptā bhayāvahāḥ
utpātā rākṣasendrāṇām abhāvāyotthitā drutam
45 asthīni meghā varṣanti uṣṇaṃ śoṇitam eva ca
velāṃ samudro 'py utkrāntaś calante cācalottamāḥ
46 aṭṭahāsān vimuñcanto ghananādasamasvanān
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ
47 gṛdhracakraṃ mahac cāpi jvalanodgāribhir mukhaiḥ
rākṣasānām upari vai bhramate kālacakravat
48 tān acintyamahotpātān rākṣasā balagarvitāḥ
yanty eva na nivartante mṛtyupāśāvapāśitāḥ
49 mālyavāṃś ca sumālī ca mālī ca rajanīcarāḥ
āsan puraḥsarās teṣāṃ kratūnām iva pāvakāḥ
50 mālyavantaṃ tu te sarve mālyavantam ivācalam
niśācarā āśrayante dhātāram iva dehinaḥ
51 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam
jayepsayā devalokaṃ yayau mālī vaśe sthitam
52 rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ
devadūtād upaśutya dadhre yuddhe tato manaḥ
53 sa devasiddharṣimahoragaiś ca; gandharvamukhyāpsarasopagītaḥ
samāsasādāmaraśatrusainyaṃ; cakrāsisīrapravarādidhārī
54 suparṇapakṣānilanunnapakṣaṃ; bhramatpatākaṃ pravikīrṇaśastram
cacāla tad rākṣasarājasainyaṃ; calopalo nīla ivācalendraḥ
55 tatha śitaiḥ śoṇitamāṃsarūṣitair; yugāntavaiśvānaratulyavigrahaiḥ
niśācarāḥ saṃparivārya mādhavaṃ; varāyudhair nirbibhiduḥ sahasraśaḥ


Next: Chapter 7