Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 5

1 sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ
grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ
2 tasya devavatī nāma dvitīyā śrīr ivātmajā
tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā
3 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam
āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ
4 sa tayā saha saṃyukto rarāja rajanīcaraḥ
añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ
5 devavatyāṃ sukeśas tu janayām āsa rāghava
trīṃs triṇetra samān putrān rākṣasān rākṣasādhipaḥ
mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam
6 trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ
trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ
7 trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ
vivṛddhim agamaṃs tatra vyādhayopekṣitā iva
8 varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat
tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ
9 pragṛhya niyamān ghorān rākṣasā nṛpasattama
vicerus te tapo ghoraṃ sarvabhūtabhayāvaham
10 satyārjava damopetais tapobhir bhuvi duṣkaraiḥ
saṃtāpayantas trīṁl lokān sadevāsuramānuṣān
11 tato vibhuś caturvaktro vimānavaram āsthitaḥ
sukeśaputrān āmantrya varado 'smīty abhāṣata
12 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ
13 tapasārādhito devayadi no diśase varam
ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ
prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ
14 evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ
prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ
15 varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā
surāsurān prabādhante varadānāt sunirbhayāḥ
16 tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ
trātāraṃ nādhigacchanti nirayasthā yathā narāḥ
17 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam
ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama
18 gṛhakartā bhavān eva devānāṃ hṛdayepsitam
asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate
19 himavantaṃ samāśritya meruṃ mandaram eva vā
maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat
20 viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ
nivāsaṃ kathayām āsa śakrasyevāmarāvatīm
21 dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ
śikhare tasya śailasya madhyame 'mbudasaṃnibhe
śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi
22 triṃśadyojanavistīrṇā svarṇaprākāratoraṇā
mayā laṅketi nagarī śakrājñaptena nirmitā
23 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ
amarāvatīṃ samāsādya sendrā iva divaukasaḥ
24 laṅkā durgaṃ samāsādya rākṣasair bahubhir vṛtāḥ
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ
25 viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ
sahasrānucarā gatvā laṅkāṃ tām avasan purīm
26 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām
laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ
27 narmadā nāma gandharvī nānādharmasamedhitā
tasyāḥ kanyā trayaṃ hy āsīd dhīśrīkīrtisamadyuti
28 jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī
kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ
29 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ
mātrā dattā mahābhāgā nakṣatre bhagadaivate
30 kṛtadārās tu te rāma sukeśatanayāḥ prabho
bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ
31 tatra mālyavato bhāryā sundarī nāma sundarī
sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat
32 vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ
suptaghno yajñakopaś ca mattonmattau tathaiva ca
analā cābhavat kanyā sundaryāṃ rāma sundarī
33 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā
nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī
34 sumālī janayām āsa yad apatyaṃ niśācaraḥ
ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ
35 prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ
dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ
36 saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ
rākā puṣpotkaṭā caiva kaikasī ca śucismitā
kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ
37 māles tu vasudā nāma gandharvī rūpaśālinī
bhāryāsīt padmapatrākṣī svakṣī yakṣī varopamā
38 sumāler anujas tasyāṃ janayām āsa yat prabho
apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava
39 analaś cānilaś caiva haraḥ saṃpātir eva ca
ete vibhīṣaṇāmātyā māleyās te niśācarāḥ
40 tatas tu te rākṣasapuṃgavās trayo; niśācaraiḥ putraśataiś ca saṃvṛtāḥ
surān sahendrān ṛṣināgadānavān; babādhire te balavīryadarpitāḥ
41 jagad bhramanto 'nilavad durāsadā; raṇe ca mṛtyupratimāḥ samāhitāḥ
varapradānād abhigarvitā bhṛśaṃ; kratukriyāṇāṃ praśamaṃ karāḥ sadā


Next: Chapter 6