Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 4

1 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ
pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ
2 tataḥ śiraḥ kampayitvā tretāgnisamavigraham
agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata
3 bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinam
itīdaṃ bhavataḥ śrutvā vismayo janito mama
4 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam
idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā
5 rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api
rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ
6 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ
aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā
7 etad vistarataḥ sarvaṃ kathayasva mamānagha
kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ
8 rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ
īṣadvismayamānas tam agastyaḥ prāha rāghavam
9 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ
tāsāṃ gopāyano sattvān asṛjat padmasaṃbhavaḥ
10 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ
kiṃ kurma iti bhāṣantaḥ kṣutpipāsā bhayārditāḥ
11 prajāpatis tu tāny āha sattvāhi prahasann iva
ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ
12 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ
bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt
13 rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ
yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ
14 tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau
madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau
15 prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati
hetir dārakriyārthaṃ tu yatnaṃ param athākarot
16 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām
udāvahad ameyātmā svayam eva mahāmatiḥ
17 sa tasyāṃ janayām āasa hetī rākṣasapuṃgavaḥ
putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam
18 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ
vyavardhata mahātejās toyamadhya ivāmbujam
19 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ
tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā
20 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ
varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ
21 avaśyam eva dātavyā parasmai seti saṃdhyayā
cintayitvā sutā dattā vidyutkeśāya rāghava
22 saṃdhyāyās tanayāṃ labdhvā vidyutkṛṣo niśācaraḥ
ramate sa tayā sārdhaṃ paulomyā maghavān iva
23 kena cit tv atha kālena rāma sālakaṭaṃkaṭā
vidyutkeśād garbham āpa ghanarājir ivārṇavāt
24 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham
prabhūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam
25 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī
reme sā patinā sārdhaṃ vismṛtya sutam ātmajam
26 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ
pāṇim āsye samādhāya ruroda ghanarāḍ iva
27 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ
apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam
28 kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ
taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam
29 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ
puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā
30 umayāpi varo datto rākṣasīnāṃ nṛpātmaja
sadyopalabhir garbhasya prasūtiḥ sadya eva ca
sadya eva vayaḥprāptir mātur eva vayaḥ samam
31 tataḥ sukeśo varadānagarvitaḥ; śriyaṃ prabhoḥ prāpya harasya pārśvataḥ
cacāra sarvatra mahāmatiḥ khagaḥ; khagaṃ puraṃ prāpya puraṃdaro yathā


Next: Chapter 5