Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 3

1 atha putraḥ pulastyasya viśravā munipuṃgavaḥ
acireṇaiva kālena piteva tapasi sthitaḥ
2 satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ
sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ
3 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ
dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm
4 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā
mudā paramayā yukto viśravā munipuṃgavaḥ
5 sa tasyāṃ vīryasaṃpanam apatyaṃ paramādbhutam
janayām āsa dharmātmā sarvair brahmaguṇair yutam
6 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ
nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā
7 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva
tasmād vaiśvaraṇo nāma bhaviṣyaty eṣa viśrutaḥ
8 sa tu vaiśravaṇas tatra tapovanagatas tadā
avardhata mahātejā hutāhutir ivānalaḥ
9 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ
cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ
10 sa tu varṣasahasrāṇi tapas taptvā mahāvane
pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata
11 jalāśī mārutāhāro nirāhāras tathaiva ca
evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat
12 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha
gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt
13 parituṣṭo 'smi te vatsa karmaṇānena suvrata
varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ
14 athābravīd vaiśravaṇaḥ pitāmaham upasthitam
bhagavaṁl lokapālatvam iccheyaṃ vittarakṣaṇam
15 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā
brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat
16 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ
yamendravaruṇānāṃ hi padaṃ yat tava cepsitam
17 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi
yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi
18 etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham
pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja
19 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam
kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram
20 gateṣu brahmapūrveṣu deveṣv atha nabhastalam
dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ
21 bhagavaṁl labdhavān asmi varaṃ kamalayonitaḥ
nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ
22 tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho
na ca pīḍā bhaved yatra prāṇino yasya kasya cit
23 evam uktas tu putreṇa viśravā munipuṃgavaḥ
vacanaṃ prāha dharmajña śrūyatām iti dharmavit
24 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī
25 ramaṇīyā purī sā hi rukmavaidūryatoraṇā
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ
26 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām
nirdoṣas tatra te vāso na ca bādhāsti kasya cit
27 etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ
niveśayām āsa tadā laṅkāṃ parvatamūrdhani
28 nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā
acireṇaikakālena saṃpūrṇā tasya śāsanāt
29 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ
samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ
30 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ
abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ
31 sa devagandharvagaṇair abhiṣṭutas; tathaiva siddhaiḥ saha cāraṇair api
gabhastibhiḥ sūrya ivaujasā vṛtaḥ; pituḥ samīpaṃ prayayau śriyā vṛtaḥ


Next: Chapter 4