Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 2

1 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
kumbhayonir mahātejā vākyam etad uvāca ha
2 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat
jaghāna ca ripūn yuddhe yathāvadhyaś ca śatrubhiḥ
3 ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava
varapradānaṃ ca tathā tasmai dattaṃ bravīmi te
4 purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ
pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ
5 nānukīrtyā guṇās tasya dharmataḥ śīlatas tathā
prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ
6 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ
tṛṇabindvāśramaṃ gatvā nyavasan munipuṃgavaḥ
7 tapas tepe sa dharmātmā svādhyāyaniyatendriyaḥ
gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ
8 devapannagakanyāś ca rājarṣitanayāś ca yāḥ
krīḍantyo 'psarasaś caiva taṃ deśam upapedire
9 sarvartuṣūpabhogyatvād ramyatvāt kānanasya ca
nityaśas tās tu taṃ deśaṃ gatvā krīḍanti kanyakāḥ
10 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ
yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati
11 tās tu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ
brahmaśāpabhayād bhītās taṃ deśaṃ nopacakramuḥ
12 tṛṇabindos tu rājarṣes tanayā na śṛṇoti tat
gatvāśramapadaṃ tasya vicacāra sunirbhayā
13 tasminn eva tu kāle sa prajāpatyo mahān ṛṣiḥ
svādhyāyam akarot tatra tapasā dyotitaprabhaḥ
14 sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam
abhavat pāṇḍudehā sā suvyañjitaśarīrajā
15 dṛṣṭvā paramasaṃvignā sā tu tadrūpam ātmanaḥ
idaṃ me kiṃ nv iti jñātvā pitur gatvāgrataḥ sthitāḥ
16 tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindur athābravīt
kiṃ tam etat tv asadṛśaṃ dhārayasy ātmano vapuḥ
17 sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam
na jāne kāraṇaṃ tāta yena me rūpam īdṛśam
18 kiṃ tu pūrvaṃ gatāsmy ekā maharṣer bhāvitātmanaḥ
pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam
19 na ca paśyāmy ahaṃ tatra kāṃ cid apy āgatāṃ sakhīm
rūpasya tu viparyāsaṃ dṛṣṭvā cāham ihāgatā
20 tṛṇabindus tu rājarṣis tapasā dyotitaprabhaḥ
dhyānaṃ viveśa tac cāpi apaśyad ṛṣikarmajam
21 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ
gṛhītvā tanayāṃ gatvā pulastyam idam abravīt
22 bhagamaṃs tanayāṃ me tvaṃ guṇaiḥ svair eva bhūṣitām
bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām
23 tapaścaraṇayuktasya śrāmyamāṇendriyasya te
śuśrūṣā tat parā nityaṃ bhaviṣyati na saṃśayaḥ
24 taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā
jighṛkṣur abbravīt kanyāṃ bāḍham ity eva sa dvijaḥ
25 dattvā tu sa gato rājā svam āśramapadaṃ tadā
sāpi tatrāvasat kanyā toṣayantī patiṃ guṇaiḥ
prītaḥ sa tu mahātejā vākyam etad uvāca ha
26 parituṣṭo 'smi bhadraṃ te guṇānāṃ saṃpadā bhṛśam
tasmāt te viramāmy adya putram ātmasamaṃ guṇaiḥ
ubhayor vaṃśakartāraṃ paulastya iti viśrutam
27 yasmāt tu viśruto vedas tvayehābhyasyato mama
tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ
28 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā
acireṇaiva kālena sūtā viśravasaṃ sutam
29 sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ
piteva tapasā yukto viśravā munipuṃgavaḥ


Next: Chapter 3