Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 1

1 prāptarājasya rāmasya rākṣasānāṃ vadhe kṛte
ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum
2 kauśiko 'tha yavakrītā raubhyaś cyavana eva ca
kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ
3 svastyātreyaś ca bhagavān namuciḥ pramucus tathā
ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam
4 pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ
te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam
5 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ
jamadagnir bharadvājas te 'pi saptamaharṣayaḥ
6 saṃprāpyaite mahātmāno rāghavasya niveśanam
viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ
7 pratihāras tatas tūrṇam agastyavacanād atha
samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ
8 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim
agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha
9 śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān
tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham
10 dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ
rāmo 'bhivādya prayata āsanāny ādideśa ha
11 teṣu kāñcanacitreṣu svāstrīrṇeṣu sukheṣu ca
yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ
12 rāmeṇa kuśalaṃ pṛṣṭhāḥ saśiṣyāḥ sapurogamāḥ
maharṣayo vedavido rāmaṃ vacanam abruvan
13 kuśalaṃ no mahābāho sarvatra raghunandana
tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam
14 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ
sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ
15 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā
16 diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ
akampanaś ca durdharṣo nihatās te niśācarāḥ
17 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate
diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ
18 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ
devatānām avadhyena vijayaṃ prāptavān asi
19 saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ
dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ
20 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ
muktaḥ suraripor vīra prāptaś ca vijayas tvayā
21 vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam
avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi
22 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām
diṣṭyā vardhasi kākutstha jayenāmitrakarśana
23 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām
vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt
24 bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram
atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim
25 mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ
atikamya mahāvīryān kiṃ praśaṃsatha rāvaṇim
26 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ
kena vā kāraṇenaiṣa rāvaṇād atiricyate
27 śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ
yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām
kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ


Next: Chapter 2