Sacred Texts  Hinduism  Index  Book 6 Index  Previous  Next 

The Ramayana Book 6

Chapter 116

1 śirasy añjalim ādāya kaikeyīnandivardhanaḥ
babhāṣe bharato jyeṣṭhaṃ rāmaṃ satyaparākramam
2 pūjitā māmikā mātā dattaṃ rājyam idaṃ mama
tad dadāmi punas tubhyaṃ yathā tvam adadā mama
3 dhuram ekākinā nyastām ṛṣabheṇa balīyasā
kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe
4 vārivegena mahatā bhinnaḥ setur iva kṣaran
durbandhanam idaṃ manye rājyacchidram asaṃvṛtam
5 gatiṃ khara ivāśvasya haṃsasyeva ca vāyasaḥ
nānvetum utsahe deva tava mārgam ariṃdama
6 yathā ca ropito vṛkṣo jātaś cāntarniveśane
mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān
7 śīryeta puṣpito bhūtvā na phalāni pradarśayet
tasya nānubhaved arthaṃ yasya hetoḥ sa ropyate
8 eṣopamā mahābāho tvam arthaṃ vettum arhasi
yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi
9 jagad adyābhiṣiktaṃ tvām anupaśyatu sarvataḥ
pratapantam ivādityaṃ madhyāhne dīptatejasaṃ
10 tūryasaṃghātanirghoṣaiḥ kāñcīnūpuranisvanaiḥ
madhurair gītaśabdaiś ca pratibudhyasva śeṣva ca
11 yāvad āvartate cakraṃ yāvatī ca vasuṃdharā
tāvat tvam iha sarvasya svāmitvam abhivartaya
12 bharatasya vacaḥ śrutvā rāmaḥ parapuraṃjayaḥ
tatheti pratijagrāha niṣasādāsane śubhe
13 tataḥ śatrughnavacanān nipuṇāḥ śmaśruvardhakāḥ
sukhahastāḥ suśīghrāś ca rāghavaṃ paryupāsata
14 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale
sugrīve vānarendre ca rākṣasendre vibhīṣaṇe
15 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ
mahārhavasanopetas tasthau tatra śriyā jvalan
16 pratikarma ca rāmasya kārayām āsa vīryavān
lakṣmaṇasya ca lakṣmīvān ikṣvākukulavardhanaḥ
17 pratikarma ca sītāyāḥ sarvā daśarathastriyaḥ
ātmanaiva tadā cakrur manasvinyo manoharam
18 tato rāghavapatnīnāṃ sarvāsām eva śobhanam
cakāra yatnāt kausalyā prahṛṣṭā putravatsalā
19 tataḥ śatrughnavacanāt sumantro nāma sārathiḥ
yojayitvābhicakrāma rathaṃ sarvāṅgaśobhanam
20 arkamaṇḍalasaṃkāśaṃ divyaṃ dṛṣṭvā rathaṃ sthitam
āruroha mahābāhū rāmaḥ satyaparākramaḥ
21 ayodhyāyāṃ tu sacivā rājño daśarathasya ye
purohitaṃ puraskṛtya mantrayām āsur arthavat
22 mantrayan rāmavṛddhyarthaṃ vṛttyarthaṃ nagarasya ca
sarvam evābhiṣekārthaṃ jayārhasya mahātmanaḥ
kartum arhatha rāmasya yad yan maṅgalapūrvakam
23 iti te mantriṇaḥ sarve saṃdiśya tu purohitam
nagarān niryayus tūrṇaṃ rāmadarśanabuddhayaḥ
24 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ
prayayau ratham āsthāya rāmo nagaram uttamam
25 jagrāha bharato raśmīñ śatrughnaś chatram ādade
lakṣmaṇo vyajanaṃ tasya mūrdhni saṃparyavījayat
26 śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
27 ṛṣisaṃghair tadākāśe devaiś ca samarudgaṇaiḥ
stūyamānasya rāmasya śuśruve madhuradhvaniḥ
28 tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam
āruroha mahātejāḥ sugrīvo vānareśvaraḥ
29 navanāgasahasrāṇi yayur āsthāya vānarāḥ
mānuṣaṃ vigrahaṃ kṛtvā sarvābharaṇabhūṣitāḥ
30 śaṅkhaśabdapraṇādaiś ca dundubhīnāṃ ca nisvanaiḥ
prayayū puruṣavyāghras tāṃ purīṃ harmyamālinīm
31 dadṛśus te samāyāntaṃ rāghavaṃ sapuraḥsaram
virājamānaṃ vapuṣā rathenātirathaṃ tadā
32 te vardhayitvā kākutsthaṃ rāmeṇa pratinanditāḥ
anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam
33 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ
śriyā viruruce rāmo nakṣatrair iva candramāḥ
34 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ
pravyāharadbhir muditair maṅgalāni yayau vṛtaḥ
35 akṣataṃ jātarūpaṃ ca gāvaḥ kanyās tathā dvijāḥ
narā modakahastāś ca rāmasya purato yayuḥ
36 sakhyaṃ ca rāmaḥ sugrīve prabhāvaṃ cānilātmaje
vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām
śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ
37 dyutimān etad ākhyāya rāmo vānarasaṃvṛtaḥ
hṛṣṭapuṣṭajanākīrṇām ayodhyāṃ praviveśa ha
38 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe
aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham
39 pitur bhavanam āsādya praviśya ca mahātmanaḥ
kausalyāṃ ca sumitrāṃ ca kaikeyīṃ cābhyavādayat
40 athābravīd rājaputro bharataṃ dharmiṇāṃ varam
athopahitayā vācā madhuraṃ raghunandanaḥ
41 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat
muktāvaidūryasaṃkīrṇaṃ sugrīvasya nivedaya
42 tasya tadvacanaṃ śrutvā bharataḥ satyavikramaḥ
pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam
43 tatas tailapradīpāṃś ca paryaṅkāstaraṇāni ca
gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ
44 uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ
abhiṣekāya rāmasya dūtān ājñāpaya prabho
45 sauvarṇān vānarendrāṇāṃ caturṇāṃ caturo ghaṭān
dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān
46 yathā pratyūṣasamaye caturṇāṃ sāgarāmbhasām
pūrṇair ghaṭaiḥ pratīkṣadhvaṃ tathā kuruta vānarāḥ
47 evam uktā mahātmāno vānarā vāraṇopamāḥ
utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ
48 jāmbavāṃś ca hanūmāṃś ca vegadarśī ca vānaraḥ
ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan
nadīśatānāṃ pañcānāṃ jale kumbhair upāharan
49 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat
suṣeṇaḥ sattvasaṃpannaḥ sarvaratnavibhūṣitam
50 ṛṣabho dakṣiṇāt tūrṇaṃ samudrāj jalam āharat
51 raktacandanakarpūraiḥ saṃvṛtaṃ kāñcanaṃ ghaṭam
gavayaḥ paścimāt toyam ājahāra mahārṇavāt
52 ratnakumbhena mahatā śītaṃ mārutavikramaḥ
uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ
53 abhiṣekāya rāmasya śatrughnaḥ sacivaiḥ saha
purohitāya śreṣṭhāya suhṛdbhyaś ca nyavedayat
54 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha
rāmaṃ ratnamayo pīṭhe sahasītaṃ nyaveśayat
55 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
kātyāyanaḥ suyajñaś ca gautamo vijayas tathā
56 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā
salilena sahasrākṣaṃ vasavo vāsavaṃ yathā
57 ṛtvigbhir brāhmaṇaiḥ pūrvaṃ kanyābhir mantribhis tathā
yodhaiś caivābhyaṣiñcaṃs te saṃprahṛṣṭāḥ sanaigamaiḥ
58 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ
caturhir lokapālaiś ca sarvair devaiś ca saṃgataiḥ
59 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham
śvetaṃ ca vālavyajanaṃ sugrīvo vānareśvaraḥ
aparaṃ candrasaṃkāśaṃ rākṣasendro vibhīṣaṇaḥ
60 mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām
rāghavāya dadau vāyur vāsavena pracoditaḥ
61 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam
muktāhāraṃ narendrāya dadau śakrapracoditaḥ
62 prajagur devagandharvā nanṛtuś cāpsaro gaṇāḥ
abhiṣeke tad arhasya tadā rāmasya dhīmataḥ
63 bhūmiḥ sasyavatī caiva phalavantaś ca pādapāḥ
gandhavanti ca puṣpāṇi babhūvū rāghavotsave
64 sahasraśatam aśvānāṃ dhenūnāṃ ca gavāṃ tathā
dadau śataṃ vṛṣān pūrvaṃ dvijebhyo manujarṣabhaḥ
65 triṃśatkoṭīr hiraṇyasya brāhmaṇebhyo dadau punaḥ
nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ
66 arkaraśmipratīkāśāṃ kāñcanīṃ maṇivigrahām
sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ
67 vaidūryamaṇicitre ca vajraratnavibhūṣite
vāliputrāya dhṛtimān aṅgadāyāṅgade dadau
68 maṇipravarajuṣṭaṃ ca muktāhāram anuttamam
sītāyai pradadau rāmaś candraraśmisamaprabham
69 araje vāsasī divye śubhāny ābharaṇāni ca
avekṣamāṇā vaidehī pradadau vāyusūnave
70 avamucyātmanaḥ kaṇṭhād dhāraṃ janakanandinī
avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ
71 tām iṅgitajñaḥ saṃprekṣya babhāṣe janakātmajām
pradehi subhage hāraṃ yasya tuṣṭāsi bhāmini
72 pauruṣaṃ vikramo buddhir yasminn etāni nityadā
dadau sā vāyuputrāya taṃ hāram asitekṣaṇā
73 hanūmāṃs tena hāreṇa śuśubhe vānararṣabhaḥ
candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ
74 tato dvivida maindābhyāṃ nīlāya ca paraṃtapaḥ
sarvān kāmaguṇān vīkṣya pradadau vasudhādhipaḥ
75 sarvavānaravṛddhāś ca ye cānye vānareśvarāḥ
vāsobhir bhūṣaṇaiś caiva yathārhaṃ pratipūjitāḥ
76 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalair
prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam
77 rāghavaḥ paramodāraḥ śaśāsa parayā mudā
uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ
78 ātiṣṭha dharmajña mayā sahemāṃ; gāṃ pūrvarājādhyuṣitāṃ balena
tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā; tāṃ yauvarājye dhuram udvahasva
79 sarvātmanā paryanunīyamāno; yadā na saumitrir upaiti yogam
niyujyamāno bhuvi yauvarājye; tato 'bhyaṣiñcad bharataṃ mahātmā
80 rāghavaś cāpi dharmātmā prāpya rājyam anuttamam
īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ
81 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt
anyaiś ca vividhair yajñair ayajat pārthivarṣabhaḥ
82 rājyaṃ daśasahasrāṇi prāpya varṣāṇi rāghavaḥ
śatāśvamedhān ājahre sadaśvān bhūridakṣiṇān
83 ājānulambibāhuś ca mahāskandhaḥ pratāpavān
lakṣmaṇānucaro rāmaḥ pṛthivīm anvapālayat
84 na paryadevan vidhavā na ca vyālakṛtaṃ bhayam
na vyādhijaṃ bhayaṃ vāpi rāme rājyaṃ praśāsati
85 nirdasyur abhaval loko nānarthaḥ kaṃ cid aspṛśat
na ca sma vṛddhā bālānāṃ pretakāryāṇi kurvate
86 sarvaṃ muditam evāsīt sarvo dharmaparo 'bhavat
rāmam evānupaśyanto nābhyahiṃsan parasparam
87 āsan varṣasahasrāṇi tathā putrasahasriṇaḥ
nirāmayā viśokāś ca rāme rājyaṃ praśāsati
88 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ
kālavarṣī ca parjanyaḥ sukhasparśaś ca mārutaḥ
89 svakarmasu pravartante tuṣṭhāḥ svair eva karmabhiḥ
āsan prajā dharmaparā rāme śāsati nānṛtāḥ
90 sarve lakṣaṇasaṃpannāḥ sarve dharmaparāyaṇāḥ
daśavarṣasahasrāṇi rāmo rājyam akārayat


Next: Chapter 1